ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Sañcetaniyavaggo tatiyo
     [171]   Kāye  vā  bhikkhave  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāya   vā   bhikkhave   sati   vacīsañcetanāhetu
uppajjati  ajjhattaṃ  sukhadukkhaṃ  mane  vā  bhikkhave  sati  manosañcetanāhetu
uppajjati   ajjhattaṃ   sukhadukkhaṃ   avijjāpaccayā   vā   sāmaṃ   vā   taṃ
bhikkhave   kāyasaṅkhāraṃ   abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ  pare  vāssa  taṃ  bhikkhave  kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa
taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti     yaṃpaccayāssa     taṃ    uppajjati    ajjhattaṃ    sukhadukkhaṃ
asampajāno   vā   taṃ   bhikkhave  kāyasaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare
vāssa  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharonti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ   sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   asampajāno  vā  taṃ
@Footnote: 1 Ma.                    tassuddānaṃ
@        saṅkhittaṃ vittārāsubhaṃ            dve khamā ubhayena ca
@        moggallāno sārīputto     sasaṅkhāraṃ yuganaddhena cāti.

--------------------------------------------------------------------------------------------- page214.

Bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ pare vāssa bhikkhave manosaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ asampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ imesu bhikkhave dhammesu avijjā anupatitā. {171.1} Avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ khettantaṃ na hoti ... Vatthuntaṃ na hoti ... āyatanantaṃ na hoti ... adhikaraṇantaṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti. {171.2} Cattārome bhikkhave attabhāvapaṭilābhā katame cattāro atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca atthi bhikkhave attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā ime kho bhikkhave cattāro attabhāvapaṭilābhāti. Evaṃ vutte āyasmā

--------------------------------------------------------------------------------------------- page215.

Sārīputto bhagavantaṃ etadavoca imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca attasañcetanācaparasañcetanācahetu tesaṃ sattānaṃ tamhā kāyā cuti hoti tatra bhante yvāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā katame tena devā daṭṭhabbāti . nevasaññānāsaññāyatanūpagā sārīputta devā tena daṭṭhabbāti. {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti . Idha sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito

--------------------------------------------------------------------------------------------- page216.

Tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto āgāmī hoti āgantā itthattaṃ idha pana sārīputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṃ ayaṃ kho sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ ayaṃ pana sārīputta hetu ayaṃ paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.


             The Pali Tipitaka in Roman Character Volume 21 page 213-216. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=171&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :