ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [181]  Catūhi  bhikkhave  aṅgehi  samannāgato yodhājīvo rājāraho
hoti   rājabhoggo   rañño   aṅgantveva  saṅkhaṃ  gacchati  katamehi  catūhi
idha  bhikkhave  yodhājīvo  ṭhānakusalo  ca  hoti  dūrepātī  ca  akkhaṇavedhī
ca  mahato  ca  kāyassa  padāletā  imehi  kho  bhikkhave  catūhi  aṅgehi
samannāgato  yodhājīvo  rājāraho  hoti  rājabhoggo rañño aṅgantveva
saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  catūhi  dhammehi  samannāgato
bhikkhu  āhuneyyo  hoti  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ   lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {181.1}  Kathañca  bhikkhave  bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo   hoti   .   kathañca   bhikkhave   bhikkhu  dūrepātī  hoti  idha
@Footnote: 1 Ma.                    tassuddānaṃ
@       cetanā vibhatti koṭṭhiko         ānando upavāṇapañcamaṃ
@       āyācanarāhulajambālī          nibbānaṃ mahāpadesenāti.

--------------------------------------------------------------------------------------------- page232.

Bhikkhave bhikkhu yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ... yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti. {181.2} Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti. {181.3} Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu mahato kāyassa padāletā hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 21 page 231-232. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=181&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=181&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=181&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=181&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :