ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                  Paṇṇāsakāsaṅgahitā vaggā
                    sappurisavaggo paṭhamo
     [201]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca bhikkhave asappuriso
idha   bhikkhave  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī   hoti   musāvādī   hoti   surāmerayamajjapamādaṭṭhāyī   hoti
ayaṃ vuccati bhikkhave asappuriso.
     {201.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
attanā  ca  adinnādāyī  hoti  parañca  adinnādāne  samādapeti attanā
ca   kāmesu  micchācārī  hoti  parañca  kāmesu  micchācāre  samādapeti
attanā  ca  musāvādī  hoti  parañca  musāvāde  samādapeti  attanā  ca
surāmerayamajjapamādaṭṭhāyī    hoti    parañca   surāmerayamajjapamādaṭṭhāne
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
     {201.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā
paṭivirato   hoti   adinnādānā  paṭivirato  hoti  kāmesu   micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
Paṭivirato  hoti  ayaṃ  vuccati  bhikkhave  sappuriso  .  katamo  ca  bhikkhave
sappurisena  sappurisataro  idha  bhikkhave  ekacco  attanā ca pāṇātipātā
paṭivirato    hoti    parañca    pāṇātipātā    veramaṇiyā   samādapeti
attanā   ca   adinnādānā   paṭivirato   hoti   parañca   adinnādānā
veramaṇiyā   samādapeti   attanā   ca   kāmesu  micchācārā  paṭivirato
hoti   parañca   kāmesu   micchācārā   veramaṇiyā  samādapeti  attanā
ca  musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā samādapeti
attanā    ca    surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   parañca
surāmerayamajjapamādaṭṭhānā    veramaṇiyā    samādapeti    ayaṃ    vuccati
bhikkhave sappurisena sappurisataroti.



             The Pali Tipitaka in Roman Character Volume 21 page 297-298. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=201&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=201&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=201&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=201&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=201              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10057              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10057              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :