ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [5]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame    cattāro    anusotagāmī    puggalo    paṭisotagāmī   puggalo
ṭhitatto puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.
     {5.1}   Katamo  ca  bhikkhave  anusotagāmī  puggalo  idha  bhikkhave
ekacco   puggalo   kāme   ca  paṭisevati  pāpañca  kammaṃ  karoti  ayaṃ
vuccati bhikkhave anusotagāmī puggalo.
     {5.2}  Katamo ca bhikkhave paṭisotagāmī puggalo idha bhikkhave ekacco
puggalo  kāme  ca  na  paṭisevati  pāpañca  kammaṃ na karoti sahāpi dukkhena
sahāpi   domanassena  assumukhopi  rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati ayaṃ vuccati bhikkhave paṭisotagāmī puggalo.
     {5.3}   Katamo   ca   bhikkhave   ṭhitatto  puggalo  idha  bhikkhave
ekacco      puggalo     pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ
@Footnote: 1 Ma. naṃ .  2 Po. Ma. Yu. vā  3 Ma. Yu. puññaṃ etādiso naro .  4 Ma. Yu. naṃ.
Parikkhayā   opapātiko   hoti   tatthaparinibbāyī   anāvattidhammo  tasmā
lokā ayaṃ vuccati bhikkhave ṭhitatto puggalo.
     {5.4}  Katamo  ca  bhikkhave  puggalo  tiṇṇo pāragato thale tiṭṭhati
brāhmaṇo   idha   bhikkhave  ekacco  puggalo  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  ayaṃ  vuccati  bhikkhave  puggalo  tiṇṇo  pāragato thale
tiṭṭhati   brāhmaṇo   .  ime  kho  bhikkhave  cattāro  puggalā  santo
saṃvijjamānā lokasminti.
               Yekeci kāmesu asaññatā janā
               avītarāgā idha kāmabhogino
               punappunaṃ jātijarūpagā hi te 1-
               taṇhādhipannā anusotagāmino.
               Tasmā hi dhīro idhupaṭṭhitāsati
               kāme ca pāpe ca asevamāno
               sahāpi dukkhena jaheyya kāme
               paṭisotagāmīti tamāhu puggalaṃ.
               Yo ve kilesāni pahāya pañca
               paripuṇṇasekho aparihānadhammo
               cetovasippatto samāhitindriyo
               sa ve ṭhitattoti naro pavuccati.
@Footnote: 1 Ma. Yu. jātijarūpagāmī te.
               Paroparā yassa samecca dhammā
               vidhūpitā atthagatā na santi
               sa 1- vedagū vusitabrahmacariyo
               lokantagū pāragatoti vuccatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 6-8. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=5&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6499              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6499              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :