ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page94.

[67] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakato hoti . athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālakatoti. {67.1} Naha 1- nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya katamāni cattāri [2]- virūpakkhaṃ ahirājakulaṃ erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ kaṇhāgotamakaṃ ahirājakulaṃ naha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyāti. Virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca apādakehi me mettaṃ mettaṃ dipādakehi me catuppadehi me mettaṃ mettaṃ bahuppadehi me. @Footnote: 1 Ma. nahi nūna. 2 Po. Yu. ahirājakulāni.

--------------------------------------------------------------------------------------------- page95.

Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kiñci 1- pāpamāgamā. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho pamāṇavantāni siriṃsapāni 2- ahi vicchikā satapadī uṇṇānābhī sarabū mūsikā katā me rakkhā katā me parittā paṭikkamantu bhūtāni sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti.


             The Pali Tipitaka in Roman Character Volume 21 page 94-95. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=67&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=67&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=67&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=67&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8234              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :