ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [70]   Yasmiṃ   bhikkhave   samaye   rājāno   adhammikā   honti
rājayuttāpi   tasmiṃ   samaye   adhammikā   honti   rājayuttesu  bhikkhave
adhammikesu    brāhmaṇagahapatikāpi    tasmiṃ    samaye   adhammikā   honti
brāhmaṇagahapatikesu   adhammikesu  negamajānapadāpi  tasmiṃ  samaye  adhammikā
honti  negamajānapadesu  adhammikesu  visamaṃ  candimasuriyā  parivattanti  visamaṃ
candimasuriyesu   parivattantesu   visamaṃ  nakkhattāni  tārakarūpāni  parivattanti
visamaṃ  nakkhattesu  tārakarūpesu  parivattantesu  visamaṃ  rantindivā parivattanti
visamaṃ    rattindivesu   parivattantesu   visamaṃ   māsaḍḍhamāsā   parivattanti
visamaṃ   māsaḍḍhamāsesu   parivattantesu   visamaṃ   utusaṃvaccharā   parivattanti
visamaṃ  utusaṃvaccharesu  parivattantesu  visamaṃ  vātā  vāyanti  visamaṃ  vātesu
vāyantesu    visamā    apañjasā    parivattanti    visamesu   apañjasesu
parivattantesu   devatā   parikupitā  bhavanti  devatāsu  parikupitāsu  devo
na  sammā  dhāraṃ  anuppavecchati  deve  na  sammā  dhāraṃ anuppavecchante
visamapākīni   1-  sassāni  bhavanti  visamapākīni  bhikkhave  sassāni  manussā
@Footnote: 1 Ma. visamapākāni.

--------------------------------------------------------------------------------------------- page98.

Paribhuñjantā appāyukā ca honti dubbaṇṇā ca dubbalā ca bahvābādhā ca. {70.1} Yasmiṃ bhikkhave samaye rājāno dhammikā honti rājayuttāpi tasmiṃ samaye dhammikā honti rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti brāhmaṇa- gahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti negamajānapadesu dhammikesu samaṃ candimasuriyā parivattanti samaṃ candimasuriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti samaṃ rattindivesu parivattantesu samaṃ māsaḍḍhamāsā parivattanti samaṃ māsaḍḍhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samaṃ vātesu vāyantesu samā 1- pañjasā parivattanti samesu pañjasesu parivattantesu devatā aparikupitā bhavanti devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati deve sammā dhāraṃ anuppavecchante samapākīni sassāni bhavanti samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cāti. Gunnañce taramānānaṃ jimhaṃ gacchati puṅgavo sabbā tā jimhaṃ gacchanti nette jimhaṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce adhammaṃ carati pageva itarā pajā @Footnote: 1 Po. Yu. samaṃ.

--------------------------------------------------------------------------------------------- page99.

Sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hotyadhammiko. Gunnañce taramānānaṃ ujuṃ gacchati puṅgavo sabbā tā ujuṃ gacchanti nette ujuṃ gate sati evameva manussesu yo hoti seṭṭhasammato so ce 1- dhammaṃ carati pageva itarā pajā sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammikoti. Pattakammavaggo dutiyo. Tassuddānaṃ pattakammaṃ annanātho sabrahmanirayā rūpena pañcamaṃ sarāgaahinā devadatto padhānaṃ dhammikena cāti. ---------------


             The Pali Tipitaka in Roman Character Volume 21 page 97-99. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=70&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=70&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=70&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=70&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8264              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :