ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [56]    Athakho    aññataro   bhikkhu   yena   sako   upajjhāyo
tenupasaṅkami   upasaṅkamitvā   sakaṃ   upajjhāyaṃ   etadavoca  etarahi  me
bhante  madhurakajāto  ceva  kāyo  disā  ca  me  na  pakkhāyanti  dhammā
ca    maṃ    nappaṭibhanti   thīnamiddhañca   me   cittaṃ   pariyādāya   tiṭṭhati
anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca  me  dhammesu  vicikicchāti .
Athakho   so   bhikkhu   taṃ   saddhivihārikaṃ   bhikkhuṃ   ādāya  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  ayaṃ  bhante
bhikkhu   evamāha  etarahi  me  bhante  madhurakajāto  ceva  kāyo  disā
ca  me  2-  na  pakkhāyanti  dhammā  ca  maṃ 3- nappaṭibhanti thīnamiddhañca me
cittaṃ   pariyādāya   tiṭṭhati   anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca
me dhammesu vicikicchāti.
     {56.1}  Evañhetaṃ  bhikkhu  hoti indriyesu aguttadvārassa bhojane
amattaññuno    jāgariyaṃ   ananuyuttassa   avipassakassa   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     4-    dhammānaṃ    bhāvanānuyogaṃ
ananuyuttassa   viharato   yaṃ   madhurakajāto   ceva   kāyo   hoti  disā
cassa   na   pakkhāyanti   dhammā   ca  5-  taṃ  nappaṭibhanti  thīnamiddhañcassa
cittaṃ    pariyādāya    tiṭṭhati    anabhirato    ca    brahmacariyaṃ    carati
@Footnote: 1 Ma. pāraṅgatā .  2 Ma. maṃ .  3 Ma. me .  4 Ma. bodhipakkhiyānaṃ. ito paraṃ
@evaṃ ñātabbaṃ .  5 Po. cassa.
Hoti  cassa  dhammesu  vicikicchā  tasmā  tiha  te  bhikkhu  evaṃ  sikkhitabbaṃ
indriyesu    guttadvāro    bhavissāmi    bhojane    mattaññū   jāgariyaṃ
anuyutto   vipassako   kusalānaṃ  dhammānaṃ  pubbarattāpararattaṃ  bodhipakkhikānaṃ
dhammānaṃ   bhāvanānuyogaṃ   anuyutto   viharissāmīti   evaṃ  hi  te  bhikkhu
sikkhitabbanti.
     {56.2}  Athakho  so  bhikkhu  bhagavatā  iminā  ovādena ovadito
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
so   bhikkhu   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā    upasampajja    vihāsi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi  aññataro  ca  1-  pana
so   bhikkhu   arahataṃ   ahosi   athakho  so  bhikkhu  arahattappatto  yena
sako    upajjhāyo    tenupasaṅkami    upasaṅkamitvā    sakaṃ    upajjhāyaṃ
etadavoca   etarahi   me  bhante  na  ceva  madhurakajāto  kāyo  disā
ca    me   pakkhāyanti   dhammā   ca   maṃ   paṭibhanti   thīnamiddhañca   me
cittaṃ   na   pariyādāya   tiṭṭhati   abhirato  ca  brahmacariyaṃ  carāmi  natthi
ca me dhammesu vicikicchāti.
     {56.3}   Athakho   so   bhikkhu   taṃ  saddhivihārikaṃ  bhikkhuṃ  ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   ekamantaṃ    nisinno   kho   so   bhikkhu   bhagavantaṃ
etadavoca     ayaṃ     bhante    bhikkhu    evamāha    etarahi    me
@Footnote: 1 Ma. casaddo natthi.
Bhante  na  ceva  madhurakajāto  kāyo  disā  ca  me  pakkhāyanti  dhammā
ca   maṃ   paṭibhanti   thīnamiddhañca   me   cittaṃ   na   pariyādāya   tiṭṭhati
abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti.
     {56.4}  Evañhetaṃ  bhikkhu  hoti  indriyesu guttadvārassa bhojane
mattaññuno    jāgariyaṃ    anuyuttassa    vipassakassa    kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ    bodhipakkhikānaṃ   dhammānaṃ   bhāvanānuyogaṃ   anuyuttassa
viharato  yaṃ  na  ceva  madhurakajāto  kāyo  hoti  disā  cassa pakkhāyanti
dhammā  ca  1-  taṃ  paṭibhanti  thīnamiddhañcassa  cittaṃ  na  pariyādāya  tiṭṭhati
abhirato  ca  brahmacariyaṃ  carati  na  cassa  hoti  dhammesu  vicikicchā tasmā
tiha   vo   bhikkhave  evaṃ  sikkhitabbaṃ  indriyesu  guttadvārā  bhavissāma
bhojane   mattaññuno   jāgariyaṃ   anuyuttā   vipassakā  kusalānaṃ  dhammānaṃ
pubbarattāpararattaṃ    bodhipakkhikānaṃ    dhammānaṃ   bhāvanānuyogaṃ   anuyuttā
viharissāmāti evaṃ hi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 79-81. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=56&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=56&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=56&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=56&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=680              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=680              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :