ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [7]  Yebhuyyena  bhikkhave  sattā  kāmesu laḷitā 1- asitabyābhaṅgiṃ
bhikkhave   kulaputto   ohāya   agārasmā   anagāriyaṃ   pabbajito  hoti
saddho   pabbajito   2-   kulaputtoti   alaṃ   vacanāya   taṃ  kissa  hetu
labbhā  hi  3-  bhikkhave  yobbanena  kāmā  te  ca  kho  yādisā  vā
tādisā  vā  ye  ca  bhikkhave  hīnā  kāmā ye ca majjhimā kāmā ye ca
paṇītā    kāmā    sabbe   kāmātveva   saṅkhaṃ   gacchanti   seyyathāpi
bhikkhave    kumāro   mando   uttānaseyyako   dhātiyā   pamādamanvāya
kaṭṭhaṃ  vā  kathalaṃ  4-  vā  mukhe  āhareyya  tamenaṃ  dhātī  5- sīghaṃ sīghaṃ
manasikareyya sīghaṃ sīghaṃ manasikaritvā sīghaṃ sīghaṃ āhareyya
     {7.1}  no ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ vāmena hatthena sīghaṃ 6-
pariggahetvā   dakkhiṇena   hatthena   vaṅkaṅgulaṃ   7-  karitvā  salohitaṃpi
āhareyya  taṃ  kissa hetu atthesā bhikkhave kumārassa vihesā nesā natthīti
vadāmi  karaṇīyañca  kho  evaṃ  8-  bhikkhave dhātiyā atthakāmāya hitesiniyā
anukampikāya  anukampaṃ  upādāya  .  yato  ca  kho  bhikkhave  so kumāro
@Footnote: 1 Po. caḷitā. Yu. palālitā .  2 Ma. saddhāpabbajito .  3 Po. Ma. Yu.
@hisaddo natthi .  4 Ma. kaṭhalaṃ .  5 Ma. Yu. dhāti .  6 Ma. Yu. sīsaṃ.
@7 Ma. vaṅkaṅguliṃ .  8 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page7.

Vuḍḍho 1- hoti alaṃpañño anapekkhā pana 2- bhikkhave dhātī tasmiṃ kumārasmiṃ hoti attaguttodāni kumāro nālaṃ pamādāyāti {7.2} evameva kho bhikkhave yāvakīvañca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu hiriyā akataṃ hoti kusalesu dhammesu ottappena akataṃ hoti kusalesu dhammesu viriyena akataṃ hoti kusalesu dhammesu paññāya akataṃ hoti kusalesu dhammesu anurakkhitabbo tāva me so bhikkhave bhikkhu hoti yato ca kho bhikkhave bhikkhu no saddhāya kataṃ hoti kusalesu dhammesu hiriyā kataṃ hoti kusalesu dhammesu ottappena kataṃ hoti kusalesu dhammesu viriyena kataṃ hoti kusalesu dhammesu paññāya kataṃ hoti kusalesu dhammesu anapekkho panāhaṃ 3- bhikkhave tasmiṃ bhikkhusmiṃ homi attaguttodāni bhikkhave 4- bhikkhu nālaṃ pamādāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 6-7. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=7&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=7&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=7&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=7&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=38              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=38              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :