ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [110]   20  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   tena   kho  pana  samayena  bhagavā  tadahuposathe
bhikkhusaṅghaparivuto  nisinno  hoti  .  athakho āyasmā ānando abhikkantāya
rattiyā   nikkhante   paṭhame   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   yena   bhagavā   tenañjaliṃ   paṇāmetvā   bhagavantaṃ  etadavoca
abhikkantā  bhante  ratti  nikkhanto  paṭhamo  yāmo  ciranisinno bhikkhusaṅgho
uddisatu   bhante   bhagavā   bhikkhūnaṃ   pāṭimokkhanti   .   evaṃ   vutte
bhagavā tuṇhī ahosi.
     {110.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante   majjhime   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
yena   bhagavā   tenañjaliṃ   paṇāmetvā  bhagavantaṃ  etadavoca  abhikkantā
Bhante  ratti  nikkhanto  majjhimo  yāmo  ciranisinno  bhikkhusaṅgho  uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. Dutiyampi kho bhagavā tuṇhī ahosi.
     {110.2}  Tatiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante  pacchime  yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjaliṃ  paṇāmetvā
bhagavantaṃ   etadavoca   abhikkantā   bhante   ratti   nikkhanto   pacchimo
yāmo   uddhastaṃ   aruṇaṃ  nandimukhī  ratti  ciranisinno  bhikkhusaṅgho  uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti.
     {110.3}  Athakho āyasmato mahāmoggallānassa etadahosi kiṃ nu kho
bhagavā   puggalaṃ  sandhāya  evamāha  aparisuddhā  ānanda  parisāti  athakho
āyasmā  mahāmoggallāno  sabbāvantaṃ  bhikkhusaṅghaṃ  cetasā  ceto paricca
manasākāsi   addasā   kho   āyasmā   mahāmoggallāno   taṃ   puggalaṃ
dussīlaṃ    pāpadhammaṃ    asucisaṅkassarasamācāraṃ   paṭicchannakammantaṃ   assamaṇaṃ
samaṇapaṭiññaṃ     abrahmacāriṃ     brahmacārīpaṭiññaṃ    antopūtiṃ    avassutaṃ
kasambukajātaṃ    majjhe    bhikkhusaṅghassa    nisinnaṃ   disvā   uṭṭhāyāsanā
yena   so   puggalo  tenupasaṅkami  upasaṅkamitvā  taṃ  puggalaṃ  etadavoca
uṭṭhehāvuso   diṭṭhosi   bhagavatā   natthi   te  bhikkhūhi  saddhiṃ  saṃvāsoti
evaṃ   vutte   so   puggalo   tuṇhī   ahosi  dutiyampi  kho  āyasmā
mahāmoggallāno  taṃ  puggalaṃ  etadavoca  uṭṭhehāvuso  diṭṭhosi  bhagavatā
Natthi   te   bhikkhūhi  saddhiṃ  saṃvāsoti  dutiyampi  kho  so  puggalo  tuṇhī
ahosi    tatiyampi    kho    āyasmā   mahāmoggallāno   taṃ   puggalaṃ
etadavoca   uṭṭhehāvuso   diṭṭhosi   bhagavatā  natthi  te  bhikkhūhi  saddhiṃ
saṃvāsoti   tatiyampi   kho  so  puggalo  tuṇhī  ahosi  athakho  āyasmā
mahāmoggallāno   taṃ   puggalaṃ   bāhāyaṃ   gahetvā   bahidvārakoṭṭhakā
nikkhāmetvā     sūcighaṭikaṃ     datvā    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   nikkhāmito   so  bhante  puggalo
mayā  parisuddhā  parisā  uddisatu  bhante  bhagavā  bhikkhūnaṃ  pātimokkhanti.
Acchariyaṃ    moggallāna   abbhutaṃ   moggallāna   yāvatā   bāhāgahaṇāpi
nāma   so   moghapuriso   āgamissatīti  athakho  bhagavā  bhikkhū  āmantesi
tumhevadāni   bhikkhave   uposathaṃ   kareyyātha   pātimokkhaṃ  uddiseyyātha
na  dānāhaṃ  bhikkhave  ajjatagge [1]- pātimokkhaṃ uddisissāmi aṭṭhānametaṃ
bhikkhave   anavakāso   yaṃ   tathāgato   aparisuddhāya  parisāya  pātimokkhaṃ
uddiseyya.
     {110.4}  Aṭṭhime  bhikkhave  mahāsamudde acchariyā abbhutadhammā ye
disvā  disvā  asurā  mahāsamudde  abhiramanti  katame  aṭṭha  mahāsamuddo
bhikkhave   anupubbaninno   anupubbapoṇo   anupubbapabbhāro   nāyatakeneva
papāto    yampi   bhikkhave   mahāsamuddo   anupubbaninno   anupubbapoṇo
anupubbapabbhāro   nāyatakeneva   papāto   ayaṃ   bhikkhave   mahāsamudde
@Footnote: 1 Ma. uposathaṃ karissāmi.
Paṭhamo   acchariyo  abbhutadhammo  yaṃ  disvā  disvā   asurā  mahāsamudde
abhiramanti  .  yathā  purimena  tathā  vitthāro  .pe.  puna  caparaṃ bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā    .pe.    pañcayojanasatikāpi   attabhāvā   yampi   bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā    .pe.    pañcayojanasatikāpi    attabhāvā   ayaṃ   bhikkhave
mahāsamudde   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā  asurā
mahāsamudde  abhiramanti  .  ime  kho  bhikkhave mahāsamudde aṭṭha acchariyā
abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti.
     {110.5} Aṭṭhime 1- bhikkhave imasmiṃ dhammavinaye acchariyā abbhutadhammā
ye  disvā  disvā bhikkhū imasmiṃ dhammavinaye abhiramanti katame aṭṭha seyyathāpi
bhikkhave    mahāsamuddo   anupubbaninno   anupubbapoṇo   anupubbapabbhāro
nāyatakeneva  papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā
anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva     aññāpaṭivedho
yampi    bhikkhave    imasmiṃ    dhammavinaye   anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā     nāyatakeneva     aññāpaṭivedho     ayaṃ    bhikkhave
imasmiṃ    dhammavinaye    paṭhamo    acchariyo   abbhutadhammo   yaṃ   disvā
@Footnote: 1 Ma. evameva kho bhikkhave aṭṭha.
Disvā   bhikkhū  imasmiṃ  dhammavinaye  abhiramanti  .pe.  seyyathāpi  bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā     .pe.     pañcayojanasatikāpi     attabhāvā    evameva
kho   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ  āvāso  tatrīme  bhūtā
sotāpanno    sotāpattiphalasacchikiriyāya    paṭipanno    .pe.    arahā
arahattāya   paṭipanno   yampi   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ
āvāso    tatrīme    bhūtā    sotāpanno    sotāpattiphalasacchikiriyāya
paṭipanno    .pe.    arahā    arahattāya   paṭipanno   ayaṃ   bhikkhave
imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
bhikkhū   imasmiṃ   dhammavinaye   abhiramanti   .   ime  kho  bhikkhave  aṭṭha
acchariyā   abbhutadhammā   ye   disvā  disvā  bhikkhū  imasmiṃ  dhammavinaye
abhiramantīti.
                     Mahāvaggo dutiyo.
                        Tassuddānaṃ
        verañjasīho ājaññā 1-     khaḷuṅkena malāni ca
        dūtā dve ca bandhananti 2-    pahārāda uposathoti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 23 page 207-211. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=110&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=110&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=110&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=110&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=110              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5484              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5484              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :