ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [120]  30  Ekaṃ  samayaṃ  bhagavā  bhaggesu  viharati suṃsumāragire 4-
bhesakaḷāvane migadāye.
     {120.1}  Tena  kho  pana samayena āyasmā anuruddho cetīsu viharati
pācīnavaṃsadāye   athakho   āyasmato  anuruddhassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso  parivitakko  udapādi  appicchassāyaṃ  dhammo  nāyaṃ  dhammo
mahicchassa  santuṭṭhassāyaṃ  dhammo  nāyaṃ  dhammo  asantuṭṭhassa  pavivittassāyaṃ
dhammo   nāyaṃ   dhammo  saṅgaṇikārāmassa  āraddhaviriyassāyaṃ  dhammo  nāyaṃ
dhammo   kusītassa   upaṭṭhitassatissāyaṃ   dhammo  nāyaṃ  dhammo  muṭṭhassatissa
samāhitassāyaṃ   dhammo  nāyaṃ  dhammo  asamāhitassa  paññavato  ayaṃ  dhammo
nāyaṃ dhammo duppaññassāti.
     {120.2}    Athakho   bhagavā   āyasmato   anuruddhassa   cetasā
cetoparivitakkamaññāya   seyyathāpi   nāma  balavā  puriso  sammiñjitaṃ  vā
bāhaṃ   pasāreyya   pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  bhaggesu
suṃsumāragire   bhesakaḷāvane  migadāye  antarahito  cetīsu  pācīnavaṃsadāye
āyasmato   anuruddhassa   sammukhe   pāturahosi   nisīdi  bhagavā  paññatte
āsane . Āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. vihāre .   2 Ma. māradheyyaparānuge .  3 Ma. pāraṅgatā.
@4 Ma. sabbattha susmāragire.
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  anuruddhaṃ  bhagavā  etadavoca  sādhu
sādhu  anuruddha  sādhu  kho  tvaṃ  anuruddha  yantaṃ  mahāpurisavitakkaṃ  vitakkesi
appicchassāyaṃ   dhammo   nāyaṃ   dhammo   mahicchassa  santuṭṭhassāyaṃ  dhammo
nāyaṃ    dhammo    asantuṭṭhassa   pavivittassāyaṃ   dhammo   nāyaṃ   dhammo
saṅgaṇikārāmassa    āraddhaviriyassāyaṃ   dhammo   nāyaṃ   dhammo   kusītassa
upaṭṭhitassatissāyaṃ   dhammo   nāyaṃ   dhammo   muṭṭhassatissa   samāhitassāyaṃ
dhammo   nāyaṃ   dhammo   asamāhitassa   paññavato   ayaṃ   dhammo   nāyaṃ
dhammo   duppaññassāti  tenahi  tvaṃ  anuruddha  imaṃ  aṭṭhamaṃ  mahāpurisavitakkaṃ
vitakkehi     nippapañcārāmassāyaṃ     dhammo    nippapañcaratino    nāyaṃ
dhammo papañcārāmassa papañcaratinoti.
     {120.3}  Yato  kho  tvaṃ  anuruddha ime aṭṭha mahāpurisavitakke 1-
vitakkessasi  tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ
upasampajja  viharissasi  .  yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke
vitakkessasi   tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ  upasampajja  viharissasi  .  yato  kho  tvaṃ
anuruddha   ime  aṭṭha  mahāpurisavitakke  vitakkessasi  tato  tvaṃ  anuruddha
yāvadeva  ākaṅkhissasi  pītiyā  ca  virāgā upekkhako ca viharissasi sato ca
sampajāno  sukhañca  kāyena  paṭisaṃvedessasi  2-  yantaṃ  ariyā ācikkhanti
@Footnote: 1 Sī. Yu. satta mahāpurisavitakke .   2 Ma. paṭisaṃvedissasi.
Upekkhako   satimā   sukhavihārīti   tatiyajjhānaṃ   upasampajja  viharissasi .
Yato   kho   tvaṃ   anuruddha   ime  aṭṭha  mahāpurisavitakke  vitakkessasi
tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi  sukhassa  ca  pahānā  dukkhassa
ca    pahānā   pubbeva   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharissasi.
     {120.4}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā  nānārattānaṃ  dussānaṃ  dussakaraṇḍako  pūro  evameva te paṃsukūlacīvaraṃ
khāyissati    santuṭṭhassa   viharato   ratiyā   aparitassāya   phāsuvihārāya
okkamanāya nibbānassa.
     {120.5}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā   sālīnaṃ  odano  vicitakāḷako  anekasūpo  anekabyañjano  evameva
te    piṇḍiyālopabhojanaṃ    khāyissati    santuṭṭhassa    viharato   ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {120.6}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi  imesañca  catunnaṃ  jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   bhavissasi   akicchalābhī   akasiralābhī   tato   tuyhaṃ   anuruddha
Seyyathāpi    nāma    gahapatissa   vā   gahapatiputtassa   vā   kūṭāgāraṃ
ullittāvalittaṃ    nivātaṃ    phusitaggaḷaṃ    pihitavātapānaṃ   evameva   te
rukkhamūlasenāsanaṃ   khāyissati   santuṭṭhassa   viharato   ratiyā  aparitassāya
phāsuvihārāya okkamanāya nibbānassa.
     {120.7}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi   imesañca   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhamma-
sukhavihārānaṃ     nikāmalābhī     bhavissasi     akicchalābhī     akasiralābhī
tato  tuyhaṃ  anuruddha  seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa vā
pallaṅko   goṇakatthato   paṭikatthato  paṭalikatthato  kadalimigapavarapaccattharaṇo
sauttaracchado   ubhatolohitakūpadhāno   evameva   te  tiṇasantharakasayanāsanaṃ
khāyissati    santuṭṭhassa   viharato   ratiyā   aparitassāya   phāsuvihārāya
okkamanāya nibbānassa.
     {120.8}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā  nānābhesajjāni  seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu phāṇitaṃ evameva
te   pūtimuttabhesajjaṃ  khāyissati  santuṭṭhassa  viharato  ratiyā  aparitassāya
phāsuvihārāya    okkamanāya   nibbānassa   .   tenahi   tvaṃ   anuruddha
āyatikampi   vassāvāsaṃ  idheva  cetīsu  pācīnavaṃsadāye  vihareyyāsīti .
Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi.
     {120.9}      Athakho      bhagavā      āyasmantaṃ     anuruddhaṃ
iminā       ovādena       ovaditvā       seyyathāpi      nāma
Balavā    puriso    sammiñjitaṃ    vā    bāhaṃ    pasāreyya    pasāritaṃ
vā     bāhaṃ     sammiñjeyya    evameva    cetīsu    pācīnavaṃsadāye
antarahito     bhaggesu     suṃsumāragire     bhesakaḷāvane     migadāye
pāturahosi    nisīdi    bhagavā    paññatte    āsane    nisajja    kho
bhagavā    bhikkhū    āmantesi   aṭṭha   vo   bhikkhave   mahāpurisavitakke
desissāmi  taṃ  suṇātha  .pe.  katame  ca  bhikkhave  aṭṭha mahāpurisavitakkā
appicchassāyaṃ   bhikkhave   dhammo   nāyaṃ   dhammo   mahicchassa  santuṭṭhassa
bhikkhave   dhammo   nāyaṃ   dhammo   asantuṭṭhassa   pavivittassāyaṃ  bhikkhave
dhammo      nāyaṃ     dhammo     saṅgaṇikārāmassa     āraddhaviriyassāyaṃ
bhikkhave     dhammo     nāyaṃ    dhammo    kusītassa    upaṭṭhitassatissāyaṃ
bhikkhave     dhammo     nāyaṃ    dhammo    muṭṭhassatissa    samāhitassāyaṃ
bhikkhave   dhammo   nāyaṃ   dhammo   asamāhitassa  paññavato  ayaṃ  bhikkhave
dhammo    nāyaṃ    dhammo    duppaññassa   nippapañcārāmassāyaṃ   bhikkhave
dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino.
      Appicchassāyaṃ   bhikkhave   dhammo  nāyaṃ  dhammo  mahicchassāti  iti
kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   idha   bhikkhave   bhikkhu
appiccho   samāno   appicchoti   maṃ  jāneyyunti  na  icchati  santuṭṭho
samāno   santuṭṭhoti   maṃ   jāneyyunti   na  icchati  pavivitto  samāno
pavivittoti    maṃ    jāneyyunti   na   icchati   āraddhaviriyo   samāno
āraddhaviriyoti   maṃ   jāneyyunti   na   icchati   upaṭṭhitassati   samāno
upaṭṭhitassatīti    maṃ    jāneyyunti    na   icchati   samāhito   samāno
Samāhitoti   maṃ   jāneyyunti   na   icchati  paññavā  samāno  paññavāti
maṃ   jāneyyunti  na  icchati  nippapañcārāmo  samāno  nippapañcārāmoti
maṃ  jāneyyunti  na  icchati  appicchassāyaṃ  bhikkhave  dhammo  nāyaṃ  dhammo
mahicchassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.10}    Santuṭṭhassāyaṃ    bhikkhave   dhammo   nāyaṃ   dhammo
asantuṭṭhassāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca vuttaṃ idha bhikkhave
bhikkhu     santuṭṭho     hoti    itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena    santuṭṭhassāyaṃ   bhikkhave   dhammo   nāyaṃ   dhammo
asantuṭṭhassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.11}    Pavivittassāyaṃ    bhikkhave   dhammo   nāyaṃ   dhammo
saṅgaṇikārāmassāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ
idha  bhikkhave  bhikkhuno  pavivittassa  viharato  bhavanti  upasaṅkamitāro  bhikkhū
bhikkhuniyo   upāsakā   upāsikāyo   rājāno   rājamahāmattā  titthiyā
titthiyasāvakā    tatra    bhikkhu   vivekaninnena   cittena   vivekapoṇena
vivekapabbhārena      vivekaṭṭhena      nekkhammābhiratena      aññadatthu
uyyojanikapaṭisaṃyuttaṃyeva    kathaṃ   kattā   hoti   pavivittassāyaṃ   bhikkhave
dhammo   nāyaṃ   dhammo   saṅgaṇikārāmassāti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {120.12}   Āraddhaviriyassāyaṃ   bhikkhave   dhammo   nāyaṃ  dhammo
kusītassāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
Upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
āraddhaviriyassāyaṃ   bhikkhave  dhammo  nāyaṃ  dhammo  kusītassāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.13}   Upaṭṭhitassatissāyaṃ   bhikkhave   dhammo   nāyaṃ  dhammo
muṭṭhassatissāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca vuttaṃ idha bhikkhave
bhikkhu   satimā   hoti   paramena   satinepakkena   samannāgato  cirakatampi
cirabhāsitampi   saritā   anussaritā   upaṭṭhitassatissāyaṃ   bhikkhave   dhammo
nāyaṃ dhammo muṭṭhassatissāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.14}  Samāhitassāyaṃ bhikkhave dhammo nāyaṃ dhammo asamāhitassāti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave bhikkhu vivicceva
kāmehi    .pe.    catutthajjhānaṃ    upasampajja   viharati   samāhitassāyaṃ
bhikkhave  dhammo  nāyaṃ  dhammo  asamāhitassāti  iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {120.15}   Paññavato   ayaṃ   bhikkhave   dhammo   nāyaṃ   dhammo
duppaññassāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave     bhikkhu     paññavā     hoti    udayatthagāminiyā    paññāya
samannāgato      ariyāya      nibbedhikāya      sammādukkhakkhayagāminiyā
paññavato   ayaṃ   bhikkhave   dhammo   nāyaṃ   dhammo   duppaññassāti  iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.16}   Nippapañcārāmassāyaṃ  bhikkhave  dhammo  nippapañcaratino
nāyaṃ   dhammo   papañcārāmassa   papañcaratinoti   iti  kho  panetaṃ  vuttaṃ
Kiñcetaṃ   paṭicca   vuttaṃ   idha   bhikkhave   bhikkhuno  papañcanirodhe  cittaṃ
pakkhandati     pasīdati     santiṭṭhati     vimuccati     nippapañcārāmassāyaṃ
bhikkhave    dhammo    nippapañcaratino    nāyaṃ    dhammo   papañcārāmassa
papañcaratinoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     {120.17}  Athakho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva
cetīsu  pācīnavaṃsadāye  vihāsi  athakho  āyasmā anuruddho eko vūpakaṭṭho
appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi    aññataro    ca    panāyasmā   anuruddho
arahataṃ   ahosi   1-  athakho  āyasmā  anuruddho  arahattappatto  tāyaṃ
velāyaṃ imā gāthāyo abhāsi.
       Mama saṅkappamaññāya          satthā loke anuttaro
       manomayena kāyena               iddhiyā upasaṅkami
       yathā me ahu saṅkappo         tato uttari desayi
       nippapañcarato buddho       nippapañcaṃ adesayi
       tassāhaṃ dhammamaññāya        vihāsiṃ sāsane rato
       tisso vijjā anuppattā    kataṃ buddhassa sāsananti.
                    Gahapativaggo tatiyo.
@Footnote: 1 Ma. ahosīti.
                    Tassuddānaṃ bhavati 1-
       dve uggā dve ca hatthakā    mahānāmena jīvako
       dve balā akkhaṇā vuttā      anuruddhena te dasāti.
                    -------------



             The Pali Tipitaka in Roman Character Volume 23 page 232-240. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=120&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=120&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=120&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=120&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5591              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5591              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :