ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [173]  83  Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha uṭṭhānasampadā
ārakkhasampadā       kalyāṇamittatā       samajīvitā      saddhāsampadā
sīlasampadā cāgasampadā paññāsampadā.
     {173.1}   Katamā   ca   bhikkhave   uṭṭhānasampadā  idha  bhikkhave
kulaputto   yena   kammuṭṭhānena   jīvikaṃ   kappeti   yadi   kasiyā   yadi
vaṇijjāya   yadi   gorakkhena   yadi   issatthena  yadi  rājaporisena  yadi
sippaññatarena   tattha   dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya
samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati bhikkhave uṭṭhānasampadā.
     {173.2}   Katamā   ca   bhikkhave   ārakkhasampadā  idha  bhikkhave
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā    dhammikā    dhammaladdhā    te    ārakkhena   guttiyā
sampādeti  kinti  me  ime  1-  bhoge neva rājāno hareyyuṃ na corā
hareyyuṃ   na   aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā
hareyyunti ayaṃ vuccati bhikkhave ārakkhasampadā.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
     {173.3}   Katamā   ca   bhikkhave   kalyāṇamittatā  idha  bhikkhave
kulaputto  yasmiṃ  gāme  vā  nigame  vā  paṭivasati  tatra  ye te honti
gahapati   vā   gahapatiputtā   vā   daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā
vuḍḍhasīlino       saddhāsampannā       sīlasampannā       cāgasampannā
paññāsampannā   tehi   saddhiṃ   santiṭṭhati   sallapati  sākacchaṃ  samāpajjati
yathārūpānaṃ    saddhāsampannānaṃ    saddhāsampadaṃ    anusikkhati    yathārūpānaṃ
sīlasampannānaṃ     sīlasampadaṃ    anusikkhati    yathārūpānaṃ    cāgasampannānaṃ
cāgasampadaṃ    anusikkhati    yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ
anusikkhati ayaṃ vuccati bhikkhave kalyāṇamittatā.
     {173.4}  Katamā  ca  bhikkhave  samajīvitā  idha  bhikkhave  kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ  nātihīnaṃ  evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na ca
me  vayo  āyaṃ  pariyādāya  ṭhassatīti  seyyathāpi  bhikkhave tulādhāro vā
tulādhārantevāsī  vā  tūlaṃ  paggahetvā  jānāti  ettakena  vā onataṃ
ettakena   vā   unnatanti  evameva  kho  bhikkhave  kulaputto  āyañca
bhogānaṃ    viditvā    vayañca    bhogānaṃ   viditvā   samajīvikaṃ   kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo   vayaṃ  pariyādāya  ṭhassati
na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ  bhikkhave  kulaputto
appāyo   samāno   uḷāraṃ   jīvikaṃ   kappeti   tassa  bhavanti  vattāro
udumbarakhādikañcāyaṃ  1-  kulaputto  bhoge  khādatīti  sace  panāyaṃ bhikkhave
@Footnote: 1 Ma. udumbarakhādīvāyaṃ.
Kulaputto  mahāyo  samāno  kasiraṃ  jīvikaṃ  kappeti  tassa  bhavanti vattāro
addhamārikañcāyaṃ    1-   kulaputto   marissatīti  yato  ca  khoyaṃ  bhikkhave
kulaputto    āyañca    bhogānaṃ   viditvā   vayañca   bhogānaṃ   viditvā
samajīvikaṃ   kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo  vayaṃ
pariyādāya   ṭhassati   na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  ayaṃ
vuccati bhikkhave samajīvitā.
     {173.5}  Katamā  ca  bhikkhave  saddhāsampadā idha bhikkhave kulaputto
saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so  bhagavā .pe. Satthā
devamanussānaṃ buddho bhagavāti ayaṃ vuccati bhikkhave saddhāsampadā.
     {173.6}  Katamā  ca  bhikkhave  sīlasampadā  idha  bhikkhave kulaputto
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā.
     {173.7}  Katamā  ca  bhikkhave  cāgasampadā  idha bhikkhave kulaputto
vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   .pe.   yācayogo
dānasaṃvibhāgarato ayaṃ vuccati bhikkhave cāgasampadā.
     {173.8}  Katamā  ca  bhikkhave  paññāsampadā idha bhikkhave kulaputto
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā   ayaṃ  vuccati  bhikkhave
paññāsampadā. Imā kho bhikkhave aṭṭha sampadāti.
         Uṭṭhātā kammadheyyesu        appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
@Footnote: 1 Ma. ajeḷamaraṇaṃvāyaṃ.
         Saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ            cāgo puññaṃ pavaḍḍhatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 334-337. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=173&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=173&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=173&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=173&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=173              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :