ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [224]   20   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  anāthapiṇḍiko  gahapati  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca
     {224.1}  api  nu  te  gahapati  kule  dānaṃ diyyatīti. Diyyati me
bhante   kule   dānaṃ  tañca  kho  lūkhaṃ  kāṇājakaṃ  bilaṅgadutiyanti  .  lūkhaṃ
vāpi  gahapati  dānaṃ  deti  paṇītaṃ  vā  tañca  asakkaccaṃ  deti apacittiṃ 1-
katvā  deti  asahatthā  deti  apaviddhaṃ  deti  anāgamanadiṭṭhiko deti yattha
yattha  tassa  tassa  dānassa  vipāko  nibbattati  na  uḷārāya bhattabhogāya
cittaṃ   namati   na   uḷārāya   vatthabhogāya   cittaṃ  namati  na  uḷārāya
yānabhogāya   cittaṃ   namati   na   uḷāresu  pañcasu  kāmaguṇesu  bhogāya
cittaṃ  namati  yepissa  te  honti  puttāti  vā  dārāti vā dāsāti vā
pessāti  vā  kammakarāti  vā  tepi  na  sussusanti  na  sotaṃ  odahanti
na  aññā  cittaṃ  upaṭṭhapenti  taṃ  kissa  hetu evañcetaṃ 2- gahapati hoti
asakkaccakatānaṃ kammānaṃ vipāko
     {224.2}  lūkhaṃ  vāpi gahapati dānaṃ deti paṇītaṃ vā tañca sakkaccaṃ deti
pacittiṃ  katvā  deti  sahatthā  deti  anapaviddhaṃ  deti āgamanadiṭṭhiko deti
yattha  yattha  tassa  tassa  dānassa  vipāko nibbattati uḷārāya bhattabhogāya
cittaṃ  namati  uḷārāya  vatthabhogāya  cittaṃ namati uḷārāya yānabhogāya cittaṃ
namati  uḷāresu  pañcasu  kāmaguṇesu  bhogāya cittaṃ namati yepissa te honti
@Footnote: 1 Ma. acittīkatvā .   2 Ma. evaṃ hetaṃ.
Puttāti  vā  dārāti  vā  dāsāti  vā  pessāti  vā  kammakarāti vā
tepi    sussusanti   sotaṃ   odahanti   aññā   cittaṃ   upaṭṭhahanti   taṃ
kissa hetu evañcetaṃ gahapati hoti sakkaccakatānaṃ kammānaṃ vipāko.
     {224.3}  Bhūtapubbaṃ  gahapati  velāmo  nāma  brāhmaṇo ahosi so
evarūpaṃ   dānaṃ   adāsi  mahādānaṃ  caturāsīti  suvaṇṇapāṭisahassāni  adāsi
rūpiyapūrāni   caturāsīti   rūpiyapāṭisahassāni  adāsi  suvaṇṇapūrāni  caturāsīti
kaṃsapāṭisahassāni   adāsi   hiraññapūrāni   caturāsīti  hatthisahassāni  adāsi
sovaṇṇālaṅkārāni      sovaṇṇaddhajāni     hemajālapaṭicchannāni     1-
caturāsīti   rathasahassāni   adāsi   sīhacammaparivārāni  byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇaddhajāni      hemajālapaṭicchannāni     caturāsīti     dhenusahassāni
adāsi   dukulasaṇṭhanāni   2-   kaṃsūpadhāraṇāni   caturāsīti   kaññāsahassāni
adāsi    āmuttamaṇikuṇḍalāyo    caturāsīti    pallaṅkasahassāni    adāsi
gonakatthatāni    paṭikatthatāni    paṭalikatthatāni    kadalimigapavarapaccattharaṇāni
sauttaracchadāni    ubhatolohitakūpadhānāni    caturāsīti    vatthakoṭisahassāni
adāsi    khomasukhumānaṃ    koseyyasukhumānaṃ   kappāsikasukhumānaṃ   ko   pana
vādo   annassa   pānassa   khajjassa   bhojanassa   lepanassa   seyyassa
najjo maññe visandanti
     {224.4}  siyā  kho  pana  te  gahapati  evamassa añño nūna tena
samayena  velāmo  brāhmaṇo  ahosi  so  taṃ  dānaṃ  adāsi mahādānanti
na   kho   panetaṃ  gahapati  evaṃ  daṭṭhabbaṃ  ahaṃ  tena  samayena  velāmo
@Footnote: 1 Sī. Yu. hemajālasañchannāni .   2 Ma. dukūlasandhanāni. Yu. dukūlasanthanāni.
Brāhmaṇo   ahosiṃ   ahaṃ   taṃ  dānaṃ  adāsiṃ  mahādānaṃ  tasmiṃ  kho  pana
gahapati   dāne   na   koci   dakkhiṇeyyo  ahosi  na  taṃ  koci  dakkhiṇaṃ
visodheti   yaṃ   gahapati   velāmo   brāhmaṇo  dānaṃ  adāsi  mahādānaṃ
yo   cekaṃ  diṭṭhisampannaṃ  bhojeyya  idaṃ  tato  mahapphalataraṃ  yo  ca  sataṃ
diṭṭhisampannānaṃ   bhojeyya   yo   cekaṃ   sakadāgāmiṃ   bhojeyya  .pe.
Yo   ca   sataṃ   sakadāgāmīnaṃ  bhojeyya  yo  cekaṃ  anāgāmiṃ  bhojeyya
yo   ca  sataṃ  anāgāmīnaṃ  bhojeyya  yo  cekaṃ  arahantaṃ  bhojeyya  yo
ca   sataṃ   arahantānaṃ  bhojeyya  yo  cekaṃ  paccekabuddhaṃ  bhojeyya  yo
ca  sataṃ  paccekabuddhānaṃ  bhojeyya  yo  ca  tathāgataṃ arahantaṃ sammāsambuddhaṃ
bhojeyya   yo   ca  buddhappamukhaṃ  bhikkhusaṅghaṃ  bhojeyya  yo  ca  cātuddisaṃ
saṅghaṃ   uddissa   vihāraṃ   kārāpeyya   yo   ca  pasannacitto  buddhañca
dhammañca   saṅghañca   saraṇaṃ   gaccheyya  yo  ca  pasannacitto  sikkhāpadāni
samādiyeyya    pāṇātipātā    veramaṇī   1-   adinnādānā   veramaṇī
kāmesu    micchācārā    veramaṇī   musāvādā   veramaṇī   surāmeraya-
majjapamādaṭṭhānā   veramaṇī   yo   ca   antamaso  gaddūhanamattampi  2-
mettacittaṃ    bhāveyya    idaṃ    tato    mahapphalataraṃ    yañca   gahapati
velāmo    brāhmaṇo    dānaṃ    adāsi    mahādānaṃ    yo    cekaṃ
diṭṭhisampannaṃ    bhojeyya    yo   ca   sataṃ   diṭṭhisampannānaṃ   bhojeyya
yo   cekaṃ   sakadāgāmiṃ  bhojeyya  yo  ca  sataṃ  sakadāgāmīnaṃ  bhojeyya
@Footnote: 1 Ma. veramaṇiṃ. evamuparipi .  2 Sī. gandhūhanamattampi. Ma. gandhohanamattampi.
@evamuparipi.
Yo   cekaṃ   anāgāmiṃ   bhojeyya   yo  ca  sataṃ  anāgāmīnaṃ  bhojeyya
yo   cekaṃ   arahantaṃ   bhojeyya   yo   ca  sataṃ  arahantānaṃ  bhojeyya
yo   cekaṃ   paccekabuddhaṃ   bhojeyya   yo   ca   sataṃ   paccekabuddhānaṃ
bhojeyya    yo    ca    tathāgataṃ   arahantaṃ   sammāsambuddhaṃ   bhojeyya
yo   ca   buddhappamukhaṃ   bhikkhusaṅghaṃ   bhojeyya   yo  ca  cātuddisaṃ  saṅghaṃ
uddissa    vihāraṃ    kārāpeyya    yo    ca   pasannacitto   buddhañca
dhammañca   saṅghañca   saraṇaṃ   gaccheyya  yo  ca  pasannacitto  sikkhāpadāni
samādiyeyya   pāṇātipātā   veramaṇī  .pe.  surāmerayamajjapamādaṭṭhānā
veramaṇī     yo     ca     antamaso     gaddūhanamattampi    mettacittaṃ
bhāveyya    yo    ca    accharāsaṅghātamattampi   aniccasaññaṃ   bhāveyya
idaṃ tato mahapphalataranti.
                    Sīhanādavaggo dutiyo.
                        Tassuddānaṃ
       vuttho 1- saupādiseso ca         koṭṭhitena samiddhinā
       gaṇḍasaññā kule sattā 2-      devatā velāmena cāti.
                     -------------
                    Sattāvāsavaggo tatiyo



             The Pali Tipitaka in Roman Character Volume 23 page 405-408. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=224&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=224&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=224&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=224&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=224              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6671              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6671              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :