ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                    Mahāyaññavaggo pañcamo
     [41]   Sattimā   bhikkhave   viññāṇaṭṭhitiyo   .   katamā   satta
santi    bhikkhave    sattā   nānattakāyā   nānattasaññino   seyyathāpi
manussā   ekacce   ca   devā  ekacce  ca  vinipātikā  ayaṃ  paṭhamā
viññāṇaṭṭhiti     .     santi     bhikkhave     sattā     nānattakāyā
ekattasaññino    seyyathāpi    devā   brahmakāyikā   paṭhamābhinibbattā
ayaṃ   dutiyā   viññāṇaṭṭhiti   .   santi   bhikkhave  sattā  ekattakāyā
nānattasaññino     seyyathāpi    devā    ābhassarā    ayaṃ    tatiyā
viññāṇaṭṭhiti   .   santi   bhikkhave  sattā  ekattakāyā  ekattasaññino
seyyathāpi    devā    subhakiṇhā    ayaṃ    catutthā   viññāṇaṭṭhiti  .
Santi     bhikkhave     sattā     sabbaso     rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ       atthaṅgamā        nānattasaññānaṃ       amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā      ayaṃ    pañcamā
viññāṇaṭṭhiti   .   santi   bhikkhave   sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma        anantaṃ        viññāṇanti       viññāṇañcāyatanūpagā
@Footnote: 1 Ma. hirī ceva .   2 Ma. mittā .   3 Ma. duve nidudasavatthunāti.
Ayaṃ    chaṭṭhā    viññāṇaṭṭhiti   .   santi   bhikkhave   sattā   sabbaso
viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā
ayaṃ sattamā viññāṇaṭṭhiti. Imā kho bhikkhave satta viññāṇaṭṭhitiyoti.



             The Pali Tipitaka in Roman Character Volume 23 page 41-42. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=41&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=41&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=41&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=41&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=41              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4005              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4005              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :