ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [67]   Athakho   āyasmato  sārīputtassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kinnu   no   bhikkhu   sakkatvā
garukatvā  upanissāya  viharanto  akusalaṃ  pajaheyya  kusalaṃ  bhāveyyāti .
Athakho  āyasmato  sārīputtassa  etadahosi  satthāraṃ  kho  bhikkhu sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ   pajaheyya   kusalaṃ  bhāveyya
dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ...
Paṭisanthāraṃ  kho  bhikkhu  sakkatvā  garukatvā  upanissāya  viharanto  akusalaṃ
pajaheyya kusalaṃ bhāveyyāti.
     {67.1}  Athakho  āyasmato  sārīputtassa  etadahosi ime kho me
dhammā  parisuddhā  pariyodātā  yannūnāhaṃ  ime  dhamme  gantvā  bhagavato
āroceyyaṃ evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā
ca  seyyathāpi  nāma  puriso  suvaṇṇanikkhaṃ  adhigaccheyya  parisuddhaṃ pariyodātaṃ
tassa   evamassa   ayaṃ   kho   me  suvaṇṇanikkho  parisuddho  pariyodāto
yannūnāhaṃ    imaṃ   suvaṇṇanikkhaṃ   gantvā   kammārānaṃ   dasseyyaṃ   evaṃ
me    ayaṃ    suvaṇṇanikkho   sakammāragato   parisuddho   ceva   bhavissati
parisuddhasaṅkhatataro   cāti   evameva  evaṃ  me  ime  dhammā  parisuddhā
pariyodātā   yannūnāhaṃ   ime   dhamme   gantvā  bhagavato  āroceyyaṃ
evaṃ   me   ime  dhammā  parisuddhā  ceva  bhavissanti  parisuddhasaṅkhatatarā
cāti  .  athakho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā vuṭṭhito
Yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   āyasmā   sārīputto
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kinnu   kho   bhikkhu   sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ  pajaheyya  kusalaṃ  bhāveyyāti
athakho   tassa   mayhaṃ  bhante  etadahosi  satthāraṃ  kho  bhikkhu  sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ   pajaheyya   kusalaṃ  bhāveyya
dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ...
Paṭisanthāraṃ   kho   bhikkhu   sakkatvā   garukatvā   upanissāya   viharanto
akusalaṃ pajaheyya kusalaṃ bhāveyyāti
     {67.2}  athakho  tassa  mayhaṃ bhante etadahosi ime kho me dhammā
parisuddhā  pariyodātā  yannūnāhaṃ  ime dhamme gantvā bhagavato āroceyyaṃ
evaṃ  me  ime  dhammā  parisuddhā  ceva  bhavissanti  parisuddhasaṅkhatatarā ca
seyyathāpi   nāma   puriso  suvaṇṇanikkhaṃ  adhigaccheyya  parisuddhaṃ  pariyodātaṃ
tassa  evamassa  ayaṃ  kho  me suvaṇṇanikkho parisuddho pariyodāto yannūnāhaṃ
imaṃ  suvaṇṇanikkhaṃ  gantvā  kammārānaṃ  dasseyyaṃ  evaṃ me ayaṃ suvaṇṇanikkho
sakammāragato    parisuddho    ceva   bhavissati   parisuddhasaṅkhatataro   cāti
evameva   evaṃ   me   ime  dhammā  parisuddhā  pariyodātā  yannūnāhaṃ
ime   dhamme   gantvā  bhagavato  āroceyyaṃ  evaṃ  me  ime  dhammā
parisuddhā   ceva   bhavissanti   parisuddhasaṅkhatatarā   cāti  .  sādhu  sādhu
Sārīputta    satthāraṃ    kho    sārīputta   bhikkhu   sakkatvā   garukatvā
upanissāya  viharanto  akusalaṃ  pajaheyya  kusalaṃ  bhāveyya  dhammaṃ  kho ...
Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ... Paṭisanthāraṃ
kho    sārīputta   bhikkhu   sakkatvā   garukatvā   upanissāya   viharanto
akusalaṃ pajaheyya kusalaṃ bhāveyyāti.
     {67.3}  Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ  ājānāmi  so  vata  bhante  bhikkhu satthari agāravo dhamme sagāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  agāravo
dhammepi so agāravo
     {67.4}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ vijjati yo so bhante bhikkhu satthari
agāravo dhamme agāravo saṅghepi so agāravo
     {67.5}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe  agāravo  sikkhāya  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo
so  bhante  bhikkhu  satthari  agāravo  dhamme  agāravo  saṅghe  agāravo
sikkhāyapi so agāravo
     {67.6}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe   agāravo   sikkhāya   agāravo   samādhismiṃ  sagāravo  bhavissatīti
netaṃ   ṭhānaṃ   vijjati  yo  so  bhante  bhikkhu  satthari  agāravo  dhamme
agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo
     {67.7} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe
Agāravo   sikkhāya  agāravo  samādhismiṃ  agāravo  appamāde  sagāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  agāravo
dhamme   agāravo   saṅghe   agāravo   sikkhāya   agāravo   samādhismiṃ
agāravo appamādepi so agāravo
     {67.8}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe   agāravo   sikkhāya   agāravo  samādhismiṃ  agāravo  appamāde
agāravo  paṭisanthāre  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo so
bhante  bhikkhu  satthari  agāravo  dhamme  agāravo saṅghe agāravo sikkhāya
agāravo   samādhismiṃ  agāravo  appamāde  agāravo  paṭisanthārepi  so
agāravo.
     {67.9}  So  vata  bhante  bhikkhu  satthari sagāravo dhamme agāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  sagāravo
dhammepi so sagāravo
     {67.10}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe  agāravo  bhavissatīti  netaṃ  ṭhānaṃ vijjati yo so bhante bhikkhu satthari
sagāravo dhamme sagāravo saṅghepi so sagāravo
     {67.11}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe  sagāravo  sikkhāya  agāravo  bhavissatīti  netaṃ ṭhānaṃ vijjati yo so
bhante  bhikkhu  satthari  sagāravo  dhamme sagāravo saṅghe sagāravo sikkhāyapi
so sagāravo
     {67.12}   so   vata   bhante   bhikkhu  satthari  sagāravo  dhamme
sagāravo     saṅghe     sagāravo    sikkhāya    sagāravo    samādhismiṃ
agāravo   bhavissatīti    netaṃ   ṭhānaṃ   vijjati   yo  so  bhante  bhikkhu
satthari    sagāravo    dhamme   sagāravo   saṅghe   sagāravo   sikkhāya
Sagāravo samādhismimpi so sagāravo
     {67.13}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe   sagāravo   sikkhāya   sagāravo  samādhismiṃ  sagāravo  appamāde
agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari
sagāravo   dhamme   sagāravo   saṅghe   sagāravo   sikkhāya   sagāravo
samādhismiṃ sagāravo appamādepi so sagāravo
     {67.14}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe   sagāravo   sikkhāya   sagāravo  samādhismiṃ  sagāravo  appamāde
sagāravo  paṭisanthāre  agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo so
bhante  bhikkhu  satthari  sagāravo  dhamme  sagāravo saṅghe sagāravo sikkhāya
sagāravo   samādhismiṃ  sagāravo  appamāde  sagāravo  paṭisanthārepi  so
sagāravo  1-  imassa  kho  ahaṃ  bhante bhagavatā saṅkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāmīti.
     {67.15}  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ sārīputta imassa
mayā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāsi  so vata
sārīputta  bhikkhu  satthari  agāravo  dhamme  sagāravo  bhavissatīti netaṃ ṭhānaṃ
vijjati  yo  so  sārīputta  bhikkhu  satthari  agāravo dhammepi so agāravo
.pe.  so  vata  sārīputta  bhikkhu  satthari agāravo dhamme agāravo saṅghe
agāravo   sikkhāya  agāravo  samādhismiṃ  agāravo  appamāde  agāravo
paṭisanthāre   sagāravo   bhavissatīti   netaṃ   ṭhānaṃ   vijjati   yo   so
sārīputta   bhikkhu   satthari  agāravo  dhamme  agāravo  saṅghe  agāravo
@Footnote: 1 Ma. sagāravoti.
Sikkhāya    agāravo    samādhismiṃ    agāravo    appamāde   agāravo
paṭisanthārepi  so  agāravo  so  vata  sārīputta  bhikkhu  satthari sagāravo
dhamme   agāravo   bhavissatīti   netaṃ  ṭhānaṃ  vijjati  yo  so  sārīputta
satthari   sagāravo   dhammepi  so  sagāravo  .pe.  so  vata  sārīputta
bhikkhu   satthari   sagāravo   dhamme  sagāravo  saṅghe  sagāravo  sikkhāya
sagāravo    samādhismiṃ   sagāravo   appamāde   sagāravo   paṭisanthāre
agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  sārīputta bhikkhu satthari
sagāravo  dhamme  sagāravo  saṅghe  sagāravo  sikkhāya sagāravo samādhismiṃ
sagāravo  appamāde  sagāravo  paṭisanthārepi  so  sagāravo  1- imassa
kho   sārīputta   mayā   saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho
daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 23 page 121-126. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4582              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4582              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :