ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [7]  Atha  kho  uggo  rājamahāmatto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  uggo  rājamahāmatto  bhagavantaṃ  etadavoca  acchariyaṃ  bhante  abbhutaṃ
bhante   yāva  aḍḍhocāyaṃ  bhante  migāro  rohaṇeyyo  yāva  mahaddhano
yāva  mahābhogoti  .  kiñca  1-  aḍḍho panugga migāro rohaṇeyyo kiñca
mahaddhano  kiñca  mahābhogoti  .  sataṃ  bhante  sahassāni 2- hiraññassa ko
pana   vādo  rūpiyassāti  .  atthi  kho  etaṃ  ugga  dhanaṃ  netaṃ  natthīti
@Footnote: 1 Ma. kīva .   2 Sī. sahassānaṃ. Ma. satasahassānaṃ.
Vadāmi  tañca  kho  etaṃ  ugga  dhanaṃ  sādhāraṇaṃ  agginā  udakena  rājūhi
corehi   appiyehi   dāyādehi   .   satta  kho  imāni  ugga  dhanāni
asādhāraṇāni  agginā  udakena  rājūhi  corehi  appiyehi  dāyādehi.
Katamāni   satta   saddhādhanaṃ  sīladhanaṃ  hirīdhanaṃ  ottappadhanaṃ  sutadhanaṃ  cāgadhanaṃ
paññādhanaṃ   imāni   kho   ugga   satta   dhanāni  asādhāraṇāni  agginā
udakena rājūhi corehi appiyehi dāyādehīti.
         Saddhādhanaṃ sīladhanaṃ              hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi      itthiyā purisassa vā
         sa ve mahaddhano loke        ajeyyo devamānuse.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī           saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 23 page 6-7. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=7&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3558              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3558              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :