ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [157]   Ariyaṃ  vo  bhikkhave  paccorohaṇiṃ  desissāmi  taṃ  suṇātha
sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū bhagavato
@Footnote: 1 Ma. Yu. khosaddo dissati.
Paccassosuṃ  .  bhagavā  etadavoca  katamā  ca  bhikkhave ariyā paccorohaṇī
idha   bhikkhave   ariyasāvako   iti   paṭisañcikkhati   pāṇātipātassa   kho
pāpako  vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti so iti paṭisaṅkhāya
pāṇātipātaṃ    pajahati    pāṇātipātā    paccorohati    adinnādānassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya     adinnādānaṃ     pajahati     adinnādānā    paccorohati
kāmesu   micchācārassa   kho   pāpako   vipāko   diṭṭheceva   dhamme
abhisamparāyañcāti    so    iti    paṭisaṅkhāya    kāmesu    micchācāraṃ
pajahati kāmesu micchācārā paccorohati
     {157.1}  musāvādassa  kho  pāpako  vipāko  diṭṭheceva  dhamme
abhisamparāyañcāti     so     iti    paṭisaṅkhāya    musāvādaṃ    pajahati
musāvādā  paccorohati  pisuṇāya  vācāya  kho pāpako vipāko diṭṭheceva
dhamme   abhisamparāyañcāti   so   iti   paṭisaṅkhāya  pisuṇaṃ  vācaṃ  pajahati
pisuṇāya   vācāya  paccorohati  pharusāya  vācāya  kho  pāpako  vipāko
diṭṭheceva   dhamme  abhisamparāyañcāti  so  iti  paṭisaṅkhāya  pharusaṃ  vācaṃ
pajahati   pharusāya   vācāya   paccorohati   samphappalāpassa  kho  pāpako
vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so  iti  paṭisaṅkhāya
samphappalāpaṃ    pajahati    samphappalāpā    paccorohati   abhijjhāya   kho
pāpako   vipāko   diṭṭheceva   dhamme   abhisamparāyañcāti   so   iti
paṭisaṅkhāya    abhijjhaṃ    pajahati    abhijjhāya   paccorohati   byāpādassa
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
Paṭisaṅkhāya   byāpādaṃ   pajahati   byāpādā   paccorohati  micchādiṭṭhiyā
kho   pāpako   vipāko  diṭṭheceva  dhamme  abhisamparāyañcāti  so  iti
paṭisaṅkhāya    micchādiṭṭhiṃ    pajahati    micchādiṭṭhiyā   paccorohati   ayaṃ
vuccati bhikkhave ariyā paccorohaṇīti.



             The Pali Tipitaka in Roman Character Volume 24 page 269-271. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=157&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=157&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=157&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=157&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=157              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :