ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [161]  Adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho  ca
veditabbo   attho   ca  adhammañca  viditvā  dhammañca  anatthañca  viditvā
atthañca   yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti  idamavoca
bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {161.1}  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca  bhikkhave
veditabbo   dhammo   ca   anattho  ca  veditabbo  attho  ca  adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa   vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajeyyāti
Athakho tesaṃ bhikkhūnaṃ etadahosi
     {161.2}  ayaṃ  kho  āyasmā  mahākaccāno  satthu ceva saṃvaṇṇito
sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ  pahoti  āyasmā  1- mahākaccāno
imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa  vitthārena  atthaṃ
avibhattassa  vitthārena  atthaṃ  vibhajituṃ  yannūna mayaṃ yenāyasmā mahākaccāno
tenupasaṅkameyyāma   upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ   etamatthaṃ
puccheyyāma   yathā  no  āyasmā  mahākaccāno  byākarissati  tathā  naṃ
dhāressāmāti  atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   mahākaccānena   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā  kho
te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ
     {161.3}  idaṃ  kho  no āvuso kaccāna bhagavā saṅkhittena uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho  adhammo  ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo
attho    ca    adhammañca    viditvā    dhammañca    anatthañca   viditvā
atthañca   yathā   dhammo   yathā   attho   tathā   paṭipajjitabbanti  tesaṃ
no   āvuso   amhākaṃ   acirapakkantassa  bhagavato  etadahosi  idaṃ  kho
no   āvuso  bhagavā  saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ
avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca bhikkhave veditabbo
dhammo   ca   anattho   ca   veditabbo   attho  ca  adhammañca  viditvā
dhammañca   anatthañca   viditvā   atthañca   yathā   dhammo   yathā  attho
@Footnote: 1 Ma. cāyasmā.
Tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {161.4}  tesaṃ  no  āvuso amhākaṃ etadahosi ayaṃ kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti   āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajituṃ yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   puccheyyāma  yathā  no  āyasmā
mahākaccāno   byākarissati  tathā  naṃ  dhāressāmāti  vibhajatāyasmā  1-
mahākaccānoti seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva  mūlaṃ atikkamma
khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya   evaṃ  sampadamidaṃ
āyasmantānaṃ  satthari  sammukhībhūte  taṃ  bhagavantaṃ  atisitvā  amhe etamatthaṃ
paṭipucchitabbaṃ  maññatha  2-  so  hi  āvuso  bhagavā  jānaṃ  jānāti  passaṃ
passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā  pavattā
atthassa   ninnetā   amatassa   dātā   dhammasāmī  tathāgato  so  ceva
panetassa  kālo  ahosi  yaṃ  tumhe  bhagavantaṃyeva  upasaṅkamitvā etamatthaṃ
puccheyyātha 3- yathā no 4- bhagavā byākareyya tathā naṃ dhāreyyāthāti
     {161.5}  addhāvuso  5- kaccāna bhagavā jānaṃ jānāti passaṃ passati
cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto vattā pavattā atthassa ninnetā
@Footnote: 1 Po. Ma. vibhajatu āyasmā. 2 Po. maññeyyātha. Yu. maññetha.
@3 Ma. paṭipuccheyyātha. 4 Ma. vo.. 5 Ma. addhā āvuso.
Amatassa  dātā  dhammasāmī  tathāgato  so  ceva  panetassa  kālo ahosi
yaṃ   mayaṃ   bhagavantaṃyeva  upasaṅkamitvā  etamatthaṃ  puccheyyāma  yathā  no
bhagavā   byākareyya   tathā  naṃ  dhāreyyāma  apicāyasmā  mahākaccāno
satthuceva   saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti
āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena uddesassa uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena  atthaṃ  vibhajituṃ  vibhajatāyasmā
mahākaccāno agarukatvāti 1-.
     {161.6}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti.
Evamāvusoti  kho  te  bhikkhū  āyasmato  mahākaccānassa  paccassosuṃ .
Āyasmā   2-  mahākaccāno  etadavoca  yaṃ  kho  no  āvuso  bhagavā
saṅkhittena    uddesaṃ    uddisitvā    vitthārena    atthaṃ   avibhajitvā
uṭṭhāyāsanā   vihāraṃ  paviṭṭho  adhammo  ca  bhikkhave  veditabbo  dhammo
ca   anattho   ca   veditabbo   attho  ca  adhammañca  viditvā  dhammañca
anatthañca    viditvā   atthañca   yathā   dhammo   yathā   attho   tathā
paṭipajjitabbanti
     {161.7}  katamo  cāvuso  adhammo  katamo  ca  dhammo  katamo ca
anattho    katamo    ca    attho    pāṇātipāto   āvuso   adhammo
pāṇātipātā     veramaṇī    dhammo    ye    ca    pāṇātipātapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  pāṇātipātā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ   attho   .  adinnādānaṃ  āvuso  adhammo  adinnādānā  veramaṇī
dhammo   ye   ca  adinnādānapaccayā  aneke  pāpakā  akusalā  dhammā
@Footnote: 1 Po. Ma. agaruṃ karitvāti. Yu. agarukaritvā. 2 athāyasumā.
Sambhavanti   ayaṃ   anattho   adinnādānā   veramaṇīpaccayā   ca  aneke
kusalā   dhammā   bhāvanāpāripūriṃ   gacchanti   ayaṃ   attho   .  kāmesu
micchācāro  āvuso  adhammo  kāmesu  micchācārā veramaṇī dhammo ye ca
kāmesu   micchācārapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
ayaṃ   anattho  kāmesu  micchācārā  veramaṇīpaccayā  ca  aneke  kusalā
dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {161.8}  Musāvādo  āvuso  adhammo  musāvādā veramaṇī dhammo
ye   ca   musāvādapaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
ayaṃ   anattho   musāvādā   veramaṇīpaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ  gacchanti  ayaṃ  attho  .  pisuṇā  vācā  āvuso adhammo
pisuṇāya  vācāya  veramaṇī  dhammo  ye  ca  pisuṇā  vācāpaccayā aneke
pāpakā   akusalā   dhammā   sambhavanti   ayaṃ  anattho  pisuṇāya  vācāya
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ  attho  .  pharusā  vācā  āvuso  adhammo pharusāya vācāya veramaṇī
dhammo   ye   ca   pharusavācāpaccayā  aneke  pāpakā  akusalā  dhammā
sambhavanti  ayaṃ  anattho  pharusāya  vācāya veramaṇīpaccayā ca aneke kusalā
dhammā   bhāvanāpāripūriṃ  gacchanti  ayaṃ  attho  .  samphappalāpo  āvuso
adhammo   samphappalāpā   veramaṇī   dhammo   ye  ca  samphappalāpapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  samphappalāpā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
Ayaṃ attho.
     {161.9}   Abhijjhā   āvuso   adhammo   anabhijjhā  dhammo  ye
ca   abhijjhāpaccayā   aneke   pāpakā  akusalā  dhammā  sambhavanti  ayaṃ
anattho   anabhijjhāpaccayā   ca   aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti   ayaṃ   attho   .   byāpādo  āvuso  adhammo  abyāpādo
dhammo   ye   ca   byāpādapaccayā   aneke  pāpakā  akusalā  dhammā
sambhavanti   ayaṃ   anattho  abyāpādapaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ   gacchanti   ayaṃ  attho  .  micchādiṭṭhi  āvuso  adhammo
sammādiṭṭhi  dhammo  ye  ca  micchādiṭṭhipaccayā  aneke  pāpakā  akusalā
dhammā    sambhavanti    ayaṃ   anattho   sammādiṭṭhipaccayā   ca   aneke
kusalā dhammā bhāvanāpāripūriṃ gacchanti ayaṃ attho.
     {161.10}  Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  imassapi  1-  kho  ahaṃ  āvuso bhagavatā saṅkhittena
uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhajitvā evaṃ vitthārena atthaṃ
ājānāmi  ākaṅkhamānā  capana  tumhe  āvuso bhagavantaṃyeva upasaṅkamitvā
etamatthaṃ puccheyyātha yathā no 2- bhagavā byākareyya tathā naṃ dhāreyyāthāti.
     {161.11} Evamāvusotikho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
@Footnote: 1 Ma. Yu. imassa. 2 Ma. Yu. vo.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho
te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante  bhagavā  saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho   adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho
ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca  anatthañca
viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbanti
     {161.12}   tesaṃ  no  bhante  amhākaṃ  acirapakkantassa  bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammañca
viditvā  dhammañca  anatthañca  viditvā  atthañca  yathā  dhammo  yathā attho
tathā  paṭipajjitabbanti  ko  nu  kho  imassa  bhagavatā saṅkhittena uddesassa
uddiṭṭhassa vitthārena atthaṃ vibhajeyyāti
     {161.13}  tesaṃ  no  bhante amhākaṃ etadahosi ayaṃ kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti   āyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajituṃ yannūna
mayaṃ  yenāyasmā  mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ
mahākaccānaṃ   etamatthaṃ  puccheyyāma  yathā  no  āyasmā  mahākaccāno
byākarissati   tathā  naṃ  dhāressāmāti  athakho  mayaṃ  bhante  yenāyasmā
Mahākaccāno   tenupasaṅkamimhā   upasaṅkamitvā   āyasmantaṃ  mahākaccānaṃ
etamatthaṃ   pucchimhā  1-  tesaṃ  no  bhante  āyasmatā  mahākaccānena
imehi ākārehi imehi padehi imehi byañjanehi attho suvibhattoti.
     {161.14}  Sādhu  sādhu  bhikkhave  paṇḍito  bhikkhave  mahākaccāno
mahāpañño  bhikkhave  mahākaccāno  maṃ  cepi  tumhe bhikkhave upasaṅkamitvā
etamatthaṃ puccheyyātha ahampicetaṃ evameva byākareyyaṃ yathātaṃ mahākaccānena
byākataṃ esoceva tassa 2- attho evañca naṃ dhāreyyāthāti.



             The Pali Tipitaka in Roman Character Volume 24 page 274-281. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=161&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=161&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=161              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :