ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [161]  Adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho  ca
veditabbo   attho   ca  adhammanca  viditva  dhammanca  anatthanca  viditva
atthanca   yatha   dhammo   yatha  attho  tatha  patipajjitabbanti  idamavoca
bhagava idam vatvana sugato utthayasana viharam pavisi.
     {161.1}  Athakho  tesam  bhikkhunam  acirapakkantassa bhagavato etadahosi
idam  kho  no  avuso  bhagava  sankhittena  uddesam uddisitva vittharena
attham   avibhajitva   utthayasana  viharam  pavittho  adhammo  ca  bhikkhave
veditabbo   dhammo   ca   anattho  ca  veditabbo  attho  ca  adhammanca
viditva  dhammanca  anatthanca  viditva  atthanca  yatha  dhammo  yatha attho
tatha  patipajjitabbanti  ko  nu  kho  imassa  bhagavata sankhittena uddesassa
udditthassa   vittharena  attham  avibhattassa  vittharena  attham  vibhajeyyati
Athakho tesam bhikkhunam etadahosi
     {161.2}  ayam  kho  ayasma  mahakaccano  satthu ceva samvannito
sambhavito  ca  vinnunam  sabrahmacarinam  pahoti  ayasma  1- mahakaccano
imassa   bhagavata   sankhittena   uddesassa  udditthassa  vittharena  attham
avibhattassa  vittharena  attham  vibhajitum  yannuna mayam yenayasma mahakaccano
tenupasankameyyama   upasankamitva   ayasmantam   mahakaccanam   etamattham
puccheyyama   yatha  no  ayasma  mahakaccano  byakarissati  tatha  nam
dharessamati  atha  kho  te bhikkhu yenayasma mahakaccano tenupasankamimsu
upasankamitva   ayasmata   mahakaccanena   saddhim  sammodimsu  sammodaniyam
katham   saraniyam  vitisaretva  ekamantam  nisidimsu  ekamantam  nisinna  kho
te bhikkhu ayasmantam mahakaccanam etadavocum
     {161.3}  idam  kho  no avuso kaccana bhagava sankhittena uddesam
uddisitva    vittharena    attham    avibhajitva   utthayasana   viharam
pavittho  adhammo  ca  bhikkhave  veditabbo  dhammo ca anattho ca veditabbo
attho    ca    adhammanca    viditva    dhammanca    anatthanca   viditva
atthanca   yatha   dhammo   yatha   attho   tatha   patipajjitabbanti  tesam
no   avuso   amhakam   acirapakkantassa  bhagavato  etadahosi  idam  kho
no   avuso  bhagava  sankhittena  uddesam  uddisitva  vittharena  attham
avibhajitva  utthayasana  viharam  pavittho  adhammo  ca bhikkhave veditabbo
dhammo   ca   anattho   ca   veditabbo   attho  ca  adhammanca  viditva
dhammanca   anatthanca   viditva   atthanca   yatha   dhammo   yatha  attho
@Footnote: 1 Ma. cayasma.
Tatha  patipajjitabbanti  ko  nu  kho  imassa  bhagavata sankhittena uddesassa
udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati
     {161.4}  tesam  no  avuso amhakam etadahosi ayam kho ayasma
mahakaccano  satthu  ceva  samvannito  sambhavito  ca  vinnunam sabrahmacarinam
pahoti   ayasma  mahakaccano  imassa  bhagavata  sankhittena  uddesassa
udditthassa  vittharena  attham  avibhattassa  vittharena  attham  vibhajitum yannuna
mayam    yenayasma    mahakaccano   tenupasankameyyama   upasankamitva
ayasmantam   mahakaccanam   etamattham   puccheyyama  yatha  no  ayasma
mahakaccano   byakarissati  tatha  nam  dharessamati  vibhajatayasma  1-
mahakaccanoti seyyathapi avuso puriso saratthiko saragavesi sarapariyesanam
caramano  mahato  rukkhassa  titthato  saravato  atikkammeva  mulam atikkamma
khandham   sakhapalase   saram   pariyesitabbam   manneyya   evam  sampadamidam
ayasmantanam  satthari  sammukhibhute  tam  bhagavantam  atisitva  amhe etamattham
patipucchitabbam  mannatha  2-  so  hi  avuso  bhagava  janam  janati  passam
passati   cakkhubhuto   nanabhuto   dhammabhuto   brahmabhuto   vatta  pavatta
atthassa   ninneta   amatassa   data   dhammasami  tathagato  so  ceva
panetassa  kalo  ahosi  yam  tumhe  bhagavantamyeva  upasankamitva etamattham
puccheyyatha 3- yatha no 4- bhagava byakareyya tatha nam dhareyyathati
     {161.5}  addhavuso  5- kaccana bhagava janam janati passam passati
cakkhubhuto  nanabhuto  dhammabhuto  brahmabhuto vatta pavatta atthassa ninneta
@Footnote: 1 Po. Ma. vibhajatu ayasma. 2 Po. manneyyatha. Yu. mannetha.
@3 Ma. patipuccheyyatha. 4 Ma. vo.. 5 Ma. addha avuso.
Amatassa  data  dhammasami  tathagato  so  ceva  panetassa  kalo ahosi
yam   mayam   bhagavantamyeva  upasankamitva  etamattham  puccheyyama  yatha  no
bhagava   byakareyya   tatha  nam  dhareyyama  apicayasma  mahakaccano
satthuceva   samvannito   sambhavito   ca   vinnunam   sabrahmacarinam   pahoti
ayasma  mahakaccano  imassa  bhagavata  sankhittena uddesassa udditthassa
vittharena   attham   avibhattassa   vittharena  attham  vibhajitum  vibhajatayasma
mahakaccano agarukatvati 1-.
     {161.6}  Tenahavuso  sunatha  sadhukam  manasikarotha  bhasissamiti.
Evamavusoti  kho  te  bhikkhu  ayasmato  mahakaccanassa  paccassosum .
Ayasma   2-  mahakaccano  etadavoca  yam  kho  no  avuso  bhagava
sankhittena    uddesam    uddisitva    vittharena    attham   avibhajitva
utthayasana   viharam  pavittho  adhammo  ca  bhikkhave  veditabbo  dhammo
ca   anattho   ca   veditabbo   attho  ca  adhammanca  viditva  dhammanca
anatthanca    viditva   atthanca   yatha   dhammo   yatha   attho   tatha
patipajjitabbanti
     {161.7}  katamo  cavuso  adhammo  katamo  ca  dhammo  katamo ca
anattho    katamo    ca    attho    panatipato   avuso   adhammo
panatipata     veramani    dhammo    ye    ca    panatipatapaccaya
aneke  papaka  akusala  dhamma  sambhavanti  ayam  anattho  panatipata
veramanipaccaya   ca   aneke   kusala   dhamma  bhavanaparipurim  gacchanti
ayam   attho   .  adinnadanam  avuso  adhammo  adinnadana  veramani
dhammo   ye   ca  adinnadanapaccaya  aneke  papaka  akusala  dhamma
@Footnote: 1 Po. Ma. agarum karitvati. Yu. agarukaritva. 2 athayasuma.
Sambhavanti   ayam   anattho   adinnadana   veramanipaccaya   ca  aneke
kusala   dhamma   bhavanaparipurim   gacchanti   ayam   attho   .  kamesu
micchacaro  avuso  adhammo  kamesu  micchacara veramani dhammo ye ca
kamesu   micchacarapaccaya  aneke  papaka  akusala  dhamma  sambhavanti
ayam   anattho  kamesu  micchacara  veramanipaccaya  ca  aneke  kusala
dhamma bhavanaparipurim gacchanti ayam attho.
     {161.8}  Musavado  avuso  adhammo  musavada veramani dhammo
ye   ca   musavadapaccaya  aneke  papaka  akusala  dhamma  sambhavanti
ayam   anattho   musavada   veramanipaccaya  ca  aneke  kusala  dhamma
bhavanaparipurim  gacchanti  ayam  attho  .  pisuna  vaca  avuso adhammo
pisunaya  vacaya  veramani  dhammo  ye  ca  pisuna  vacapaccaya aneke
papaka   akusala   dhamma   sambhavanti   ayam  anattho  pisunaya  vacaya
veramanipaccaya   ca   aneke   kusala   dhamma  bhavanaparipurim  gacchanti
ayam  attho  .  pharusa  vaca  avuso  adhammo pharusaya vacaya veramani
dhammo   ye   ca   pharusavacapaccaya  aneke  papaka  akusala  dhamma
sambhavanti  ayam  anattho  pharusaya  vacaya veramanipaccaya ca aneke kusala
dhamma   bhavanaparipurim  gacchanti  ayam  attho  .  samphappalapo  avuso
adhammo   samphappalapa   veramani   dhammo   ye  ca  samphappalapapaccaya
aneke  papaka  akusala  dhamma  sambhavanti  ayam  anattho  samphappalapa
veramanipaccaya   ca   aneke   kusala   dhamma  bhavanaparipurim  gacchanti
Ayam attho.
     {161.9}   Abhijjha   avuso   adhammo   anabhijjha  dhammo  ye
ca   abhijjhapaccaya   aneke   papaka  akusala  dhamma  sambhavanti  ayam
anattho   anabhijjhapaccaya   ca   aneke  kusala  dhamma  bhavanaparipurim
gacchanti   ayam   attho   .   byapado  avuso  adhammo  abyapado
dhammo   ye   ca   byapadapaccaya   aneke  papaka  akusala  dhamma
sambhavanti   ayam   anattho  abyapadapaccaya  ca  aneke  kusala  dhamma
bhavanaparipurim   gacchanti   ayam  attho  .  micchaditthi  avuso  adhammo
sammaditthi  dhammo  ye  ca  micchaditthipaccaya  aneke  papaka  akusala
dhamma    sambhavanti    ayam   anattho   sammaditthipaccaya   ca   aneke
kusala dhamma bhavanaparipurim gacchanti ayam attho.
     {161.10}  Yam kho no avuso bhagava sankhittena uddesam uddisitva
vittharena  attham  avibhajitva  utthayasana  viharam  pavittho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammanca
viditva  dhammanca  anatthanca  viditva  atthanca  yatha  dhammo  yatha attho
tatha  patipajjitabbanti  imassapi  1-  kho  aham  avuso bhagavata sankhittena
uddesassa  udditthassa  vittharena  attham  avibhajitva evam vittharena attham
ajanami  akankhamana  capana  tumhe  avuso bhagavantamyeva upasankamitva
etamattham puccheyyatha yatha no 2- bhagava byakareyya tatha nam dhareyyathati.
     {161.11} Evamavusotikho te bhikkhu ayasmato mahakaccanassa bhasitam
abhinanditva anumoditva utthayasana yena bhagava tenupasankamimsu upasankamitva
@Footnote: 1 Ma. Yu. imassa. 2 Ma. Yu. vo.
Bhagavantam   abhivadetva   ekamantam   nisidimsu   ekamantam   nisinna   kho
te  bhikkhu  bhagavantam  etadavocum  yam  kho  no  bhante  bhagava  sankhittena
uddesam    uddisitva    vittharena   attham   avibhajitva   utthayasana
viharam   pavittho   adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho
ca   veditabbo   attho   ca   adhammanca   viditva   dhammanca  anatthanca
viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti
     {161.12}   tesam  no  bhante  amhakam  acirapakkantassa  bhagavato
etadahosi  idam  kho  no  avuso  bhagava  sankhittena uddesam uddisitva
vittharena  attham  avibhajitva  utthayasana  viharam  pavittho  adhammo  ca
bhikkhave  veditabbo  dhammo  ca  anattho  ca veditabbo attho ca adhammanca
viditva  dhammanca  anatthanca  viditva  atthanca  yatha  dhammo  yatha attho
tatha  patipajjitabbanti  ko  nu  kho  imassa  bhagavata sankhittena uddesassa
udditthassa vittharena attham vibhajeyyati
     {161.13}  tesam  no  bhante amhakam etadahosi ayam kho ayasma
mahakaccano  satthu  ceva  samvannito  sambhavito  ca  vinnunam sabrahmacarinam
pahoti   ayasma  mahakaccano  imassa  bhagavata  sankhittena  uddesassa
udditthassa  vittharena  attham  avibhattassa  vittharena  attham  vibhajitum yannuna
mayam  yenayasma  mahakaccano tenupasankameyyama upasankamitva ayasmantam
mahakaccanam   etamattham  puccheyyama  yatha  no  ayasma  mahakaccano
byakarissati   tatha  nam  dharessamati  athakho  mayam  bhante  yenayasma
Mahakaccano   tenupasankamimha   upasankamitva   ayasmantam  mahakaccanam
etamattham   pucchimha  1-  tesam  no  bhante  ayasmata  mahakaccanena
imehi akarehi imehi padehi imehi byanjanehi attho suvibhattoti.
     {161.14}  Sadhu  sadhu  bhikkhave  pandito  bhikkhave  mahakaccano
mahapanno  bhikkhave  mahakaccano  mam  cepi  tumhe bhikkhave upasankamitva
etamattham puccheyyatha ahampicetam evameva byakareyyam yathatam mahakaccanena
byakatam esoceva tassa 2- attho evanca nam dhareyyathati.



             The Pali Tipitaka in Roman Character Volume 24 page 274-281. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=161&items=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=161&items=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=161              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :