ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [162] Adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo
attho   ca   adhammañca   viditvā   dhammañca  anatthañca  viditvā  atthañca
yathā   dhammo   yathā  attho  tathā  paṭipajjitabbanti  katamo  ca  bhikkhave
adhammo  katamo  ca  dhammo katamo ca anattho katamo ca attho pāṇātipāto
bhikkhave  adhammo  pāṇātipātā  veramaṇī  dhammo ye ca pāṇātipātapaccayā
aneke  pāpakā  akusalā  dhammā  sambhavanti  ayaṃ  anattho  pāṇātipātā
veramaṇīpaccayā   ca   aneke   kusalā   dhammā  bhāvanāpāripūriṃ  gacchanti
ayaṃ attho.
     {162.1}   Adinnādānaṃ  bhikkhave  adhammo  adinnādānā  veramaṇī
dhammo  ...  kāmesu  micchācāro  bhikkhave  adhammo kāmesu micchācārā
veramaṇī  dhammo  ... Musāvādo bhikkhave adhammo musāvādā veramaṇī dhammo
...  pisuṇā  vācā  bhikkhave adhammo pisuṇāya vācāya veramaṇī dhammo ...
Pharusavācā bhikkhave adhammo pharusāya vācāya veramaṇī dhammo ... Samphappalāpo
@Footnote: 1 Ma. apucchimhā. 2 Po. esocevetassa.
Bhikkhave  adhammo  samphappalāpā  veramaṇī  dhammo  ...  abhijjhā  bhikkhave
adhammo  anabhijjhā  dhammo  ...  byāpādo  bhikkhave adhammo abyāpādo
dhammo   ...  micchādiṭṭhi  bhikkhave  adhammo  sammādiṭṭhi  dhammo  ye  ca
micchādiṭṭhipaccayā   aneke   pāpakā   akusalā   dhammā  sambhavanti  ayaṃ
anattho   sammādiṭṭhipaccayā   ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ
gacchanti   ayaṃ   attho  .  adhammo  ca  bhikkhave  veditabbo  dhammo  ca
anattho   ca   veditabbo   attho   ca   adhammañca   viditvā   dhammañca
anatthañca    viditvā   atthañca   yathā   dhammo   yathā   attho   tathā
paṭipajjitabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 281-282. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=162&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=162&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=162&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=162&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=162              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :