ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [163]  Pāṇātipātaṃpahaṃ  1-  bhikkhave  tividhaṃ  vadāmi  lobhahetukampi
dosahetukampi   mohahetukampi   adinnādānaṃpahaṃ   bhikkhave   tividhaṃ   vadāmi
lobhahetukampi    dosahetukampi    mohahetukampi   kāmesu   micchācāraṃpahaṃ
bhikkhave    tividhaṃ   vadāmi   lobhahetukampi   dosahetukampi   mohahetukampi
musāvādaṃpahaṃ    bhikkhave    tividhaṃ   vadāmi   lobhahetukampi   dosahetukampi
mohahetukampi    pisuṇāvācaṃpahaṃ   bhikkhave   tividhaṃ   vadāmi   lobhahetukampi
dosahetukampi    mohahetukampi    pharusavācaṃpahaṃ   bhikkhave   tividhaṃ   vadāmi
lobhahetukampi  dosahetukampi  mohahetukampi  samphappalāpaṃpahaṃ  bhikkhave  tividhaṃ
vadāmi  lobhahetukampi  dosahetukampi  mohahetukampi  abhijjhaṃpahaṃ bhikkhave tividhaṃ
vadāmi   lobhahetukampi  dosahetukampi  mohahetukampi  byāpādaṃpahaṃ  bhikkhave
tividhaṃ   vadāmi   lobhahetukampi  dosahetukampi  mohahetukampi  micchādiṭṭhiṃpahaṃ
@Footnote: 1 Po. pāṇātipātaṃ cāhaṃ. Ma. sabbavāresu ... pātampāhaṃ.
Bhikkhave    tividhaṃ   vadāmi   lobhahetukampi   dosahetukampi   mohahetukampi
iti   kho   bhikkhave  lobho  kammanidānasambhavo  doso  kammanidānasambhavo
moho    kammanidānasambhavo   lobhakkhayā   kammanidānasaṅkhayo   dosakkhayā
kammanidānasaṅkhayo mohakkhayā kammanidānasaṅkhayoti.
     [164]  Saparikkamano  ayaṃ  bhikkhave  dhammo nāyaṃ dhammo aparikkamano
kathañca   bhikkhave   saparikkamano   ayaṃ  dhammo  nāyaṃ  dhammo  aparikkamano
pāṇātipātissa    bhikkhave    pāṇātipātā   veramaṇī   parikkamanaṃ   hoti
adinnādāyissa  bhikkhave  adinnādānā  veramaṇī  parikkamanaṃ  hoti  kāmesu
micchācārissa   bhikkhave   kāmesu  micchācārā  veramaṇī  parikkamanaṃ  hoti
musāvādissa  bhikkhave  musāvādā  veramaṇī  parikkamanaṃ  hoti  pisuṇāvācassa
bhikkhave   pisuṇāya   vācāya   veramaṇī   parikkamanaṃ   hoti   pharusavācassa
bhikkhave   pharusāya   vācāya   veramaṇī   parikkamanaṃ  hoti  samphappalāpissa
bhikkhave   samphappalāpā   veramaṇī  parikkamanaṃ  hoti  abhijjhālussa  bhikkhave
anabhijjhā   parikkamanaṃ   hoti   byāpannassa   1-   bhikkhave  abyāpādo
parikkamanaṃ    hoti    micchādiṭṭhikassa    bhikkhave   sammādiṭṭhi   parikkamanaṃ
hoti  evaṃ  kho  bhikkhave  parikkamanaṃ  hoti  evaṃ kho bhikkhave saparikkamano
[2]- Nāyaṃ dhammo aparikkamanoti.



             The Pali Tipitaka in Roman Character Volume 24 page 282-283. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=163&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=163&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=163&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=163&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8472              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8472              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :