ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [189]   Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  katamehi  dasahi  idha  bhikkhave  ekacco  pāṇātipātī  hoti
luddho   lohitapāṇī   hatapahate   niviṭṭho   adayāpanno   sabbapāṇabhūtesu
adinnādāyī    hoti    yantaṃ    parassa   paravittūpakaraṇaṃ   gāmagataṃ   vā
araññagataṃ    vā    adinnaṃ   theyyasaṅkhātaṃ   ādātā   hoti   kāmesu
micchācārī   hoti   yā   tā   māturakkhitā   piturakkhitā   bhāturakkhitā
bhaginirakkhitā     ñātirakkhitā     dhammarakkhitā    sasāmikā    saparidaṇḍā
antamaso mālāguṇaparikkhitāpi tathārūpāsu cārittaṃ āpajjitā hoti
     {189.1}  musāvādī  hoti  sabhaggato  vā  parisaggato  vā  ñāti
majjhaggato   vā   pūgamajjhaggato   vā   rājakulamajjhaggato  vā  abhinīto
sakkhiṃ  puṭṭho  ehi  bho  purisa  yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha
jānāmīti  jānaṃ  vā  āha  na  jānāmīti  apassaṃ vā āha passāmīti passaṃ
vā  āha  na  passāmīti  iti  attahetu vā parahetu vā āmisakiñcikkhahetu
vā  sampajānamusā  bhāsitā  hoti  pisuṇavāco  hoti  ito  sutvā amutra
akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya  iti  samaggānaṃ  vā  bhettā bhinnānaṃ vā anuppadātā vaggārāmo

--------------------------------------------------------------------------------------------- page306.

Vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti pharusavāco hoti yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpī hoti akālavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti kālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ {189.2} abhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti byāpannacitto hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesunti 1- micchādiṭṭhiko hoti viparittadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. {189.3} Dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi dasahi idha bhikkhave ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā @Footnote: 1 Po. Yu. ahesuṃ iti vāti.

--------------------------------------------------------------------------------------------- page307.

Adinnaṃ 1- theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguṇaparikkhitāpi tathārūpāsu na cārittaṃ āpajjitā hoti {189.4} musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti pisuṇavācaṃ pahāya pisuṇāya vācāya paṭivirato hoti na ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ anabhijjhālu @Footnote: 1 Ma. Yu. na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.

--------------------------------------------------------------------------------------------- page308.

Hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ {189.5} anabhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti abyāpannacitto hoti appaduṭṭhamanasaṅkappo ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti sammādiṭṭhiko hoti aviparittadassano atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti imehi kho bhikkhave dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.


             The Pali Tipitaka in Roman Character Volume 24 page 305-308. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=189&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=189&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=189&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=189&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8503              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8503              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :