ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [209]  2  Sīlavato  bhikkhave  sīlasampannassa  na  cetanāya  karaṇīyaṃ
avippaṭisāro   me   uppajjatūti   dhammatā  esā  bhikkhave  yaṃ  sīlavato
sīlasampannassa   avippaṭisāro   uppajjati   avippaṭisārissa   1-  bhikkhave
na   cetasā  karaṇīyaṃ  pāmujjaṃ  me  uppajjatūti  dhammatā  esā  bhikkhave
yaṃ   avippaṭisārissa  pāmujjaṃ  uppajjati  pamuditassa  bhikkhave  na  cetanāya
karaṇīyaṃ   pīti   me   uppajjatūti  dhammatā  esā  bhikkhave  yaṃ  pamuditassa
pīti   uppajjati   pītimanassa   bhikkhave   na   cetanāya   karaṇīyaṃ   kāyo
@Footnote: 1 Po. Ma. avippaṭisārassa.

--------------------------------------------------------------------------------------------- page337.

Me passambhatūti dhammatā esā bhikkhave yaṃ pītimanassa kāyo passambhati passaddhakāyassa 1- bhikkhave na cetanāya karaṇīyaṃ sukhaṃ vediyāmīti dhammatā esā bhikkhave yaṃ passaddhakāyo sukhaṃ vediyati sukhino bhikkhave na cetanāya karaṇīyaṃ cittaṃ me samādhiyatūti dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati samāhitassa bhikkhave na cetanāya karaṇīyaṃ yathābhūtaṃ pajānāmi passāmīti dhammatā esā bhikkhave yaṃ samāhito yathābhūtaṃ pajānāti passati yathābhūtaṃ bhikkhave jānato 2- passato na cetanāya karaṇīyaṃ nibbindāmīti dhammatā esā bhikkhave yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati nibbinnassa bhikkhave na cetanāya karaṇīyaṃ virajjāmīti dhammatā esā bhikkhave yaṃ nibbinno virajjati virattassa bhikkhave na cetanāya karaṇīyaṃ vimuttiñāṇadassanaṃ sacchikaromīti dhammatā esā bhikkhave yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti iti kho bhikkhave virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso nibbidā virāgatthā virāgānisaṃsā yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso sukhaṃ samādhatthaṃ samādhānisaṃsaṃ passaddhi sukhatthā sukhānisaṃsā pīti passaddhatthā 3- passaddhānisaṃsā pāmujjaṃ pītatthaṃ pītānisaṃsaṃ avippaṭisāro pāmujjattho pāmujjānisaṃso kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni iti kho bhikkhave dhammā [4]- @Footnote: 1 Po. passaddhikāyassa. 2 Po. jānatā passatā. 3 Po. passaddhitthā. @4 Yu. casaddo atthi.

--------------------------------------------------------------------------------------------- page338.

Dhamme abhisandenti 1- dhammā [2]- dhamme paripūrenti apārā pāragamanāyāti.


             The Pali Tipitaka in Roman Character Volume 24 page 336-338. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=209&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=209&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=209&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=209&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=209              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :