[210] 3 Dussīlassa bhikkhave sīlavipannassa hatūpaniso hoti
avippaṭisāro avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ
hoti pāmujjaṃ pāmujje asati pāmujjavipannassa hatūpanisā hoti
pīti pītiyā asati pītivipannassa hatūpanisā hoti passaddhi passaddhiyā
asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ sukhe asati sukhavipannassa
hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa
hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati
yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā nibbidāya
asati nibbidāvipannassa hatūpaniso hoti virāgo virāge asati
virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi bhikkhave
rukkho sākhāpalāsavipanno tassa pappaṭikāpi 3- na pāripūriṃ gacchati
tacopi pheggupi sāropi na pāripūriṃ gacchati evameva kho bhikkhave
dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro avippaṭisāre
asati avippaṭisāravipannassa hatūpanisaṃ hoti .pe. vimuttiñāṇadassanaṃ 4-.
Sīlavato bhikkhave sīlasampannassa upanisasampanno hoti avippaṭisāro
avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmujjaṃ
pāmujje sati pāmujjasampannassa upanisasampannā hoti pīti pītiyā
sati pītisampannassa upanisasampannā hoti passaddhi passaddhiyā sati
passaddhisampannassa upanisasampannaṃ hoti sukhaṃ sukhe sati sukhasampannassa
@Footnote: 1 Po. abhisaṅkhāpavādenti. 2 Yu. casaddo atthi. 3 Ma. Yu. sabbattha papaṭikāpīti
@dissati. 4 Po. vimuttiñāṇadassananti.
Upanisasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa
upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati
yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā nibbidāya
sati nibbidāsampannassa upanisasampanno hoti virāgo virāge sati
virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi
bhikkhave rukkho sākhāpalāsasampanno tassa pappaṭikāpi pāripūriṃ gacchati
tacopi pheggupi sāropi pāripūriṃ gacchati evameva kho bhikkhave sīlavato
sīlasampannassa upanisasampanno hoti avippaṭisāro avippaṭisāre sati
avippaṭisārasampannassa upanisasampannaṃ hoti .pe. Vimuttiñāṇadassananti.
The Pali Tipitaka in Roman Character Volume 24 page 338-339.
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=210&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=210&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=210&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=24&item=210&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=24&i=210
Contents of The Tipitaka Volume 24
http://84000.org/tipitaka/read/?index_24
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com