ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [223]   16  Ekaṃ  samayaṃ  āyasmā  ānando  vesāliyaṃ  viharati
veḷuvagāmake  .  tena  kho  pana  samayena dasamo 1- gahapati aṭṭhakanāgaro
pātaliputtaṃ   anuppatto   hoti   kenacideva   karaṇīyena   athakho  dasamo
gahapati   aṭṭhakanāgaro   yena   kukkuṭārāmo   yena   aññataro   bhikkhu
tenupasaṅkami   upasaṅkamitvā   taṃ  bhikkhuṃ  etadavoca  kahaṃ  nu  kho  bhante
āyasmā   ānando   etarahi   viharati   dassanakāmā   hi  mayaṃ  bhante
āyasmantaṃ  ānandanti  .  eso  gahapati  āyasmā  ānando  vesāliyaṃ
viharati veḷuvagāmaketi.
     {223.1}   Athakho   dasamo   gahapati   aṭṭhakanāgaro  pātaliputte
taṃ   karaṇīyaṃ  tīretvā  yena  vesāliveḷuvagāmako  yenāyasmā  ānando
tenupasaṅkami   upasaṅkamitvā  āyasmantaṃ  ānandaṃ  abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ  nisinno  kho  dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ  etadavoca  atthi  nu  kho  bhante  ānanda tena bhagavatā jānatā
passatā   arahatā   sammāsambuddhena   ekadhammo   sammadakkhāto   yattha
@Footnote: 1 Po. asamo. sabbattha īdisameva.
Bhikkhuno   appamattassa   ātāpino   pahitattassa   viharato  avimuttaṃ  vā
cittaṃ   vimuccati   aparikkhīṇā  vā  āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ
vā   anuttaraṃ  yogakkhemaṃ  anupāpuṇātīti  .  atthi  [1]-  gahapati  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {223.2}  Katamo  pana bhante ānanda tena bhagavatā jānatā passatā
arahatā   sammāsambuddhena   ekadhammo   sammadakkhāto   yattha   bhikkhuno
appamattassa  ātāpino  pahitattassa  viharato  avimuttaṃ  vā  cittaṃ vimuccati
aparikkhīṇā   vā   āsavā   parikkhayaṃ  gacchanti  ananuppattaṃ  vā  anuttaraṃ
yogakkhemaṃ   anupāpuṇātīti   .   idha   gahapati  bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja   viharati  so  iti  paṭisañcikkhati  idaṃ  2-  kho  paṭhamaṃ
jhānaṃ    abhisaṅkhataṃ    abhisañcetayitaṃ   yaṃ   kho   pana   kiñci   abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ   khayaṃ   pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva
dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ
parikkhayā  opapātiko  hoti  tattha parinibbāyī anāvattidhammo tasmā lokā
ayaṃ  3-  kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena
@Footnote: 1 Ma. khosaddo dissati. 2 Ma. Yu. idampi. 3 Ma. Yu. ayampi.
Ekadhammo    sammadakkhāto   yattha   bhikkhuno   appamattassa   ātāpino
pahitattassa   viharato   avimuttaṃ   vā   cittaṃ   vimuccati  aparikkhīṇā  vā
āsavā    parikkhayaṃ   gacchanti   ananuppattaṃ   vā   anuttaraṃ   yogakkhemaṃ
anupāpuṇāti.
     Puna   caparaṃ   gahapati   bhikkhu   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  upasampajja  viharati
so    iti    paṭisañcikkhati    idampi   kho   catutthaṃ   jhānaṃ   abhisaṅkhataṃ
abhisañcetayitaṃ   yaṃ   kho   pana   kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no   ce   āsavānaṃ   khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya
dhammanandiyā     pañcannaṃ     orambhāgiyānaṃ     saṃyojanānaṃ    parikkhayā
opapātiko   hoti   tattha   parinibbāyī  anāvattidhammo  tasmā  lokā
ayampi    kho   gahapati   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena     ekadhammo     sammadakkhāto     yattha     bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati   aparikkhīṇā   vā   āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ  vā
anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.3}   Puna   caparaṃ   gahapati  bhikkhu  mettāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
Uddhamadho   tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā   viharati  so  iti  paṭisañcikkhati  ayampi  kho  mettācetovimutti
abhisaṅkhatā  abhisañcetayitā  yaṃ  [1]-  pana  kiñci  abhisaṅkhataṃ abhisañcetayitaṃ
tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ
pāpuṇāti   no   ce   āsavānaṃ   khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko   hoti   tattha   parinibbāyī   anāvattidhammo  tasmā  lokā
ayampi    kho   gahapati   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena     ekadhammo     sammadakkhāto     yattha     bhikkhuno
appamattassa   ātāpino   pahitattassa   viharato   avimuttaṃ   vā   cittaṃ
vimuccati   aparikkhīṇā   vā   āsavā  parikkhayaṃ  gacchanti  ananuppattaṃ  vā
anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.4}  Puna  ca  paraṃ  gahapati  bhikkhu karuṇāsahagatena cetasā ...
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati  so  iti  paṭisañcikkhati  ayampi  kho upekkhācetovimutti abhisaṅkhatā
abhisañcetayitā   yaṃ   kho   pana  kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
@Footnote: 1 sabbavāresu khosaddo dissati.
Nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ  parikkhayā  opapātiko  hoti  tattha
parinibbāyī   anāvattidhammo   tasmā   lokā  ayampi  kho  gahapati  tena
bhagavatā    jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.5}  Puna  caparaṃ  gahapati  bhikkhu  sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā   yaṃ   kho   pana  kiñci  abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ
nirodhadhammanti   pajānāti   so   tattha   ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti
no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva dhammarāgena tāya dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   opapātiko   hoti
tattha   parinibbāyī   anāvattidhammo   tasmā  lokā  ayampi  kho  gahapati
tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena  ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti
Ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {223.6}   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    so    iti    paṭisañcikkhati
ayampi    kho    ākiñcaññāyatanasamāpatti    abhisaṅkhatā   abhisañcetayitā
yaṃ   kho   pana   kiñci   abhisaṅkhataṃ  abhisañcetayitaṃ  tadaniccaṃ  nirodhadhammanti
pajānāti  so  tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce āsavānaṃ
khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya   dhammanandiyā   pañcannaṃ
orambhāgiyānaṃ    saṃyojanānaṃ    parikkhayā    opapātiko   hoti   tattha
parinibbāyī    anāvattidhammo    tasmā   lokā   ayampi   kho   gahapati
tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena  ekadhammo
sammadakkhāto    yattha   bhikkhuno   appamattassa   ātāpino   pahitattassa
viharato  avimuttaṃ  vā  cittaṃ  vimuccati  aparikkhīṇā  vā  āsavā  parikkhayaṃ
gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti.
     {223.7}  Evaṃ  vutte  dasamo  gahapati  aṭṭhakanāgaro  āyasmantaṃ
ānandaṃ   etadavoca   seyyathāpi  bhante  ānanda  puriso  ekaṃ  nidhimukhaṃ
gavesanto  sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante
ekaṃ  amatadvāraṃ  gavesanto  sakideva  ekādasannaṃ  amatadvārānaṃ  alatthaṃ
savanāya   seyyathāpi  bhante  purisassa  agāraṃ  ekādasadvāraṃ  so  tasmiṃ
Agāre  āditte  ekamekena  1-  dvārena  sakkuṇeyya attānaṃ sotthiṃ
kātuṃ    evameva   kho  ahaṃ  bhante  imesaṃ  ekādasannaṃ  amatadvārānaṃ
ekamekena   1-   amatadvārena   sakkuṇissāmi   attānaṃ  sotthiṃ  kātuṃ
ime  hi  nāma  bhante  aññatitthiyā  ācariyassa  ācariyadhanaṃ pariyesissanti
kiṃ  panāhaṃ  āyasmato  ānandassa  pūjaṃ  karissāmīti  athakho  dasamo gahapati
aṭṭhakanāgaro   vesālikañca   pātaliputtakañca  bhikkhusaṅghaṃ  sannipātāpetvā
paṇītena    khādanīyena   bhojanīyena   sahatthā   santappesi   sampavāresi
ekamekañca    bhikkhuṃ    paccekadussayugena    acchādesi    āyasmantañca
ānandaṃ ticīvarena āyasmato ca ānandassa pañcasataṃ vihāraṃ kārāpesīti.



             The Pali Tipitaka in Roman Character Volume 24 page 371-377. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=223&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=223&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=223&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=223&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8642              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8642              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :