ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [229]  22  Ekādasahi  bhikkhave  aṅgehi  samannāgato  gopālako
abhabbo   gogaṇaṃ   pariharituṃ  phātikātuṃ  katamehi  ekādasahi  idha  bhikkhave
gopālako   na   rūpaññū   hoti   na   lakkhaṇakusalo  hoti  na  āsāṭikaṃ
sāṭetā   hoti   na   vaṇaṃ  paṭicchādetā  hoti  na  dhūmaṃ  kattā  hoti
na   titthaṃ  jānāti  na  pītaṃ  jānāti  na  vithiṃ  jānāti  na  gocarakusalo
hoti   anavasesadohī   hoti   ye  te  usabhā  gopitaro  goparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva    kho   bhikkhave   ekādasahi   dhammehi   samannāgato   bhikkhu
abhabbo   cakkhusmiṃ   aniccānupassī   viharituṃ   .pe.   abhabbo   cakkhusmiṃ
dukkhānupassī    viharituṃ    abhabbo    cakkhusmiṃ    anattānupassī    viharituṃ
abhabbo   cakkhusmiṃ   khayānupassī   viharituṃ   abhabbo   cakkhusmiṃ  vayānupassī
viharituṃ   abhabbo   cakkhusmiṃ   virāgānupassī   viharituṃ   abhabbo   cakkhusmiṃ
nirodhānupassī     viharituṃ     abhabbo     cakkhusmiṃ     paṭinissaggānupassī
viharituṃ   abhabbo   sotasmiṃ   ghānasmiṃ   jivhāya  kāyasmiṃ  manasmiṃ  rūpesu
saddesu    gandhesu    rasesu    phoṭṭhabbesu    dhammesu   cakkhuviññāṇe
sotaviññāṇe      ghānaviññāṇe      jivhāviññāṇe      kāyaviññāṇe
manoviññāṇe       cakkhusamphasse      sotasamphasse      ghānasamphasse

--------------------------------------------------------------------------------------------- page392.

Jivhāsamphasse kāyasamphasse manosamphasse cakkhusamphassajāya vedanāya sotasamphassajāya vedanāya ghānasamphassajāya vedanāya jivhāsamphassajāya vedanāya kāyasamphassajāya vedanāya manosamphassajāya vedanāya rūpasaññāya saddasaññāya gandhasaññāya rasasaññāya phoṭṭhabbasaññāya dhammasaññāya rūpasañcetanāya saddasañcetanāya gandhasañcetanāya rasasañcetanāya phoṭṭhabbasañcetanāya dhammasañcetanāya rūpataṇhāya saddataṇhāya gandhataṇhāya rasataṇhāya phoṭṭhabbataṇhāya dhammataṇhāya rūpavitakke saddavitakke gandhavitakke rasavitakke phoṭṭhabbavitakke dhammavitakke rūpavicāre saddavicāre gandhavicāre rasavicāre phoṭṭhabbavicāre dhammavicāre aniccānupassī viharituṃ dukkhānupassī viharituṃ anattānupassī viharituṃ khayānupassī viharituṃ vayānupassī viharituṃ virāgānupassī viharituṃ nirodhānupassī viharituṃ paṭinissaggānupassī viharitunti.


             The Pali Tipitaka in Roman Character Volume 24 page 391-392. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=229&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=229&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=229&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=229&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=229              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8892              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8892              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :