ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                      Dutiyapaṇṇāsako
                     sacittavaggo paṭhamo
     [51]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ virahati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca no ce bhikkhave bhikkhu
paracittapariyāyakusalo   hoti   atha   sacittapariyāyakusalā  bhavissāmāti  1-
evañhi vo bhikkhave sikkhitabbaṃ.
     Kathañca   bhikkhave   bhikkhu   sacittapariyāyakusalo   hoti   seyyathāpi
bhikkhave  itthī  vā  puriso  vā  daharo  yuvā  maṇḍanakajātiko  ādāse
vā   parisuddhe   pariyodāte   acche   vā  udakapatte  sakaṃ  mukhanimittaṃ
paccavekkhamāno   sace   tattha   passati  rajaṃ  vā  aṅgaṇaṃ  vā  tasseva
rajassa   vā   aṅgaṇassa  vā  pahānāya  vāyamati  no  ca  tattha  passati
rajaṃ    vā    aṅgaṇaṃ    vā   tenevattamano   hoti   paripuṇṇasaṅkappo
lābhā   vata  me  parisuddhaṃ  vata  meti  evameva  kho  bhikkhave  bhikkhuno
paccavekkhaṇā   bahukārā   hoti   2-   kusalesu  dhammesu  abhijjhālu  nu
kho   bahulaṃ  viharāmi  anabhijjhālu  nu  kho  bahulaṃ  viharāmi  byāpannacitto
nu   kho   bahulaṃ   viharāmi   abyāpannacitto   nu   kho  bahulaṃ  viharāmi
thīnamiddhapariyuṭṭhito   nu  kho  bahulaṃ  viharāmi  vigatathīnamiddho  nu  kho  bahulaṃ
@Footnote: 1 Ma. Yu. sabbattha sacittapariyāyakusalo bhavissāmīti. 2 Po. bhikkhu paccavekkhamāno
@bahukāro hoti.
Viharāmi   uddhato   nu   kho   bahulaṃ  viharāmi  anuddhato  nu  kho  bahulaṃ
viharāmi   vicikiccho   nu   kho   bahulaṃ   viharāmi  tiṇṇavicikiccho  nu  kho
bahulaṃ   viharāmi   kodhano   nu  kho  bahulaṃ  viharāmi  akkodhano  nu  kho
bahulaṃ   viharāmi  saṅkiliṭṭhacitto  nu  kho  bahulaṃ  viharāmi  asaṅkiliṭṭhacitto
nu   kho   bahulaṃ   viharāmi   sāraddhakāyo   nu   kho   bahulaṃ   viharāmi
asāraddhakāyo   nu  kho  bahulaṃ  viharāmi  kusīto  nu  kho  bahulaṃ  viharāmi
āraddhaviriyo  nu  kho  bahulaṃ  viharāmi  asamāhito  nu  kho  bahulaṃ viharāmi
samāhito nu kho bahulaṃ viharāmīti.
     {51.1}  Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu
bahulaṃ   viharāmi   byāpannacitto  bahulaṃ  viharāmi  thīnamiddhapariyuṭṭhito  bahulaṃ
viharāmi  uddhato  bahulaṃ  viharāmi  vicikiccho  bahulaṃ  viharāmi  kodhano bahulaṃ
viharāmi   saṅkiliṭṭhacitto   bahulaṃ   viharāmi  sāraddhakāyo  bahulaṃ  viharāmi
kusīto  bahulaṃ  viharāmi  asamāhito  bahulaṃ  viharāmīti  tena bhikkhave bhikkhunā
tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca
ussāho  ca  ussoḷhi  1-  ca  appaṭivānī  ca sati ca sampajaññañca karaṇīyaṃ
seyyathāpi bhikkhave ādittacelo vā ādittasīso 2- vā tasseva celassa vā
sīsassa   3-  vā  nibbāpanāya  adhimattaṃ  chandañca  vāyāmañca  ussāhañca
ussoḷhiñca    appaṭivāniñca   satiñca   sampajaññañca   kareyya  evameva
@Footnote: 1 Ma. assoḷhī. ito paraṃ īdisameva. 2 Po. ādittasiro .  3 Po. sirassa.
Kho  bhikkhave  tena  1-  bhikkhunā  tesaṃyeva  pāpakānaṃ  akusalānaṃ dhammānaṃ
pahānāya  adhimatto  chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhi ca
appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
     {51.2}  Sace  pana  bhikkhave  bhikkhu  paccavekkhamāno evaṃ jānāti
anabhijjhālu     bahulaṃ    viharāmi    abyāpannacitto    bahulaṃ    viharāmi
vigatathīnamiddho   bahulaṃ   viharāmi   anuddhato  bahulaṃ  viharāmi  tiṇṇavicikiccho
bahulaṃ  viharāmi  akkodhano  bahulaṃ  viharāmi  asaṅkiliṭṭhacitto  bahulaṃ viharāmi
asāraddhakāyo  bahulaṃ  viharāmi  āraddhaviriyo  bahulaṃ viharāmi samāhito bahulaṃ
viharāmīti  tena  bhikkhave  bhikkhunā  tesuyeva  kusalesu  dhammesu  patiṭṭhāya
uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 24 page 97-99. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=51&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=51&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=51&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=51&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7897              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7897              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :