ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [68]   Ekaṃ  samayaṃ  bhagavā  naḷakapāne  viharati  palāsavane  tena
kho   pana  samayena  bhagavā  tadahuposathe  bhikkhusaṅghaparivuto  nisinno  hoti
athakho   bhagavā   bahudeva   rattiṃ   bhikkhū  dhammiyā  kathāya  sandassetvā
Samādapetvā     samuttejetvā    sampahaṃsetvā    tuṇhībhūtaṃ    tuṇhībhūtaṃ
bhikkhusaṅghaṃ     anuviloketvā     āyasmantaṃ     sārīputtaṃ    āmantesi
vigatathīnamiddho    kho   sārīputta   bhikkhusaṅgho   paṭibhātu   taṃ   sārīputta
bhikkhūnaṃ   dhammī   kathā   piṭṭhi   me  āgilāyati  tamahaṃ  āyamissāmīti .
Evaṃ bhanteti kho āyasmā sārīputto bhagavato paccassosi.
     {68.1}  Athakho  bhagavā  catuguṇaṃ  saṅghāṭiṃ  paññāpetvā  dakkhiṇena
passena  sīhaseyyaṃ  kappesi  pāde  pādaṃ  accādhāya 1- sato sampajāno
uṭṭhānasaññaṃ   manasikaritvā   .   tatra  kho  āyasmā  sārīputto  bhikkhū
āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū  āyasmato
sārīputtassa  paccassosuṃ  .  āyasmā  sārīputto  etadavoca  yassakassaci
āvuso  saddhā  natthi  kusalesu dhammesu hiri natthi ... Ottappaṃ natthi ...
Viriyaṃ  natthi ... Paññā natthi ... Sotāvadhānaṃ natthi ... Dhammadhāraṇā natthi
...  atthūpaparikkhā  natthi  ...  dhammānudhammapaṭipatti natthi ... Appamādo
natthi  kusalesu  dhammesu  tassa  yā ratti vā divaso vā āgacchati hāniyeva
pāṭikaṅkhā  kusalesu  dhammesu  no  vuḍḍhi  seyyathāpi  āvuso  kāḷapakkhe
candassa   yā   ratti   vā   divaso  vā  āgacchati  hāyateva  vaṇṇena
hāyati   maṇḍalena   hāyati  ābhāya  hāyati  ārohapariṇāhena  evameva
kho    āvuso   yassakassaci   saddhā   natthi   kusalesu   dhammesu   hiri
natthi  ...  ottappaṃ  natthi  ...  viriyaṃ  natthi  ...  paññā natthi ...
Sotāvadhānaṃ  natthi  ...  dhammadhāraṇā  natthi ... Atthūpaparikkhā natthi ...
@Footnote: 1 Po. accodhāya.
Dhammānudhammapaṭipatti   natthi   ...   appamādo   natthi  kusalesu  dhammesu
tassa  yā  ratti  vā  divaso  vā  āgacchati hāniyeva pāṭikaṅkhā kusalesu
dhammesu no vuḍḍhi.
     {68.2}  Yassakassaci  āvuso  saddhā  atthi  kusalesu  dhammesu hiri
atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi ... Sotāvadhānaṃ
atthi ... Dhammadhāraṇā atthi ... Atthūpaparikkhā atthi ... Dhammānudhammapaṭipatti
atthi  ...  appamādo atthi kusalesu dhammesu tassa yā ratti vā divaso vā
āgacchati   vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   pārihāni
seyyathāpi   āvuso   juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati  ārohapariṇāhena  evameva  kho  āvuso  yassakassaci saddhā atthi
kusalesu  dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā
atthi  ...  sotāvadhānaṃ  atthi  ... Dhammadhāraṇā atthi ... Atthūpaparikkhā
atthi   ...  dhammānudhammapaṭipatti  atthi  ...  appamādo  atthi  kusalesu
dhammesu  tassa  yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā
kusalesu dhammesu no pārihānīti.
     {68.3}    Athakho   bhagavā   paccuṭṭhāya   āyasmantaṃ   sārīputtaṃ
āmantesi    sādhu   sādhu   sārīputta   yassakassaci   sārīputta   saddhā
natthi   kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ  natthi  ...  viriyaṃ
natthi   ...  paññā  natthi  ...  sotāvadhānaṃ  natthi  ...  dhammadhāraṇā
natthi   ...  atthūpaparikkhā  natthi  ...  dhammānudhammapaṭipatti  natthi  ...
Appamādo   natthi  kusalesu  dhammesu  tassa  yā  ratti  vā  divaso  vā
āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  vuḍḍhi  seyyathāpi
sārīputta   kāḷapakkhe   candassa  yā  ratti  vā  divaso  vā  āgacchati
hāyateva    vaṇṇena    hāyati    maṇḍalena   hāyati   ābhāya   hāyati
ārohapariṇāhena   evameva   kho   sārīputta  yassakassaci  saddhā  natthi
kusalesu   dhammesu   .pe.   appamādo   natthi  kusalesu  dhammesu  tassa
yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu no vuḍḍhi.
     {68.4}   Yassakassaci   sārīputta  saddhā  atthi  kusalesu  dhammesu
hiri  atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Sotāvadhānaṃ atthi ...
Dhammadhāraṇā   atthi  ...  atthūpaparikkhā  atthi  ...  dhammānudhammapaṭipatti
atthi  ...  appamādo  atthi  kusalesu  dhammesu tassa yā ratti vā divaso
vā   āgacchati   vuḍḍhiyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  pārihāni
seyyathāpi   sārīputta  juṇhapakkhe  candassa  yā  ratti  vā  divaso  vā
āgacchati    vaḍḍhateva   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya
vaḍḍhati   ārohapariṇāhena   evameva  kho  sārīputta  yassakassaci  saddhā
atthi  kusalesu  dhammesu  .pe.  appamādo  atthi  kusalesu  dhammesu tassa
yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu
no pārihānīti.



             The Pali Tipitaka in Roman Character Volume 24 page 134-137. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=68&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=68&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=68&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=68&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=68              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :