ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [85]  Ekaṃ  samayaṃ  āyasmā mahācundo cetīsu 1- viharati sahajātiyaṃ
tatra  kho  āyasmā  mahācundo  bhikkhū  āmantesi  āvuso  bhikkhavoti.
Āvusoti  kho  te  bhikkhū  āyasmato  mahācundassa paccassosuṃ. Āyasmā
mahācundo  etadavoca   idhāvuso  bhikkhu  katthī  hoti vikatthī adhigamesu ahaṃ
paṭhamaṃ   jhānaṃ   samāpajjāmipi  vuṭṭhahāmipi  ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmipi
vuṭṭhahāmipi   ahaṃ   tatiyaṃ   jhānaṃ   samāpajjāmipi  vuṭṭhahāmipi  ahaṃ  catutthaṃ
jhānaṃ   samāpajjāmipi   vuṭṭhahāmipi  ahaṃ  ākāsānañcāyatanaṃ  samāpajjāmipi
vuṭṭhahāmipi    ahaṃ    viññāṇañcāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi   ahaṃ
ākiñcaññāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi  ahaṃ  nevasaññānāsaññāyatanaṃ
samāpajjāmipi    vuṭṭhahāmipi    ahaṃ    saññāvedayitanirodhaṃ   samāpajjāmipi
vuṭṭhahāmipīti   tamenaṃ  tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo
paracittakusalo   paracittapariyāyakusalo   samanuyuñjati  samanuggāhati  samanubhāsati
so   tathāgatena   vā   tathāgatasāvakena  vā  jhāyinā  samāpattikusalena
paracittakusalena          paracittapariyāyakusalena         samanuyuñjiyamāno
samanuggāhiyamāno     samanubhāsiyamāno     iraṇaṃ     āpajjati    vicinaṃ
āpajjati   anayaṃ   āpajjati   byasanaṃ   āpajjati   anayabyasanaṃ  āpajjati
@Footnote: 1 Po. cetiyesu.
Tamenaṃ   tathāgato   vā   tathāgatasāvako   vā   jhāyī   samāpattikusalo
paracittakusalo    paracittapariyāyakusalo   evaṃ   cetasā   ceto   paricca
manasikaroti   kiṃ   nu   kho   ayamāyasmā  katthī  hoti  vikatthī  adhigamesu
ahaṃ  paṭhamaṃ  jhānaṃ  samāpajjāmipi  vuṭṭhahāmipi  .pe. Ahaṃ saññāvedayitanirodhaṃ
samāpajjāmipi   vuṭṭhahāmipīti   tamenaṃ  tathāgato  vā  tathāgatasāvako  vā
jhāyī    samāpattikusalo    paracittakusalo    paracittapariyāyakusalo    evaṃ
cetasā   ceto  paricca  pajānāti  dīgharattaṃ  kho  ayamāyasmā  khaṇḍakārī
chiddakārī   sabalakārī   kammāsakārī   na   satatakārī   na  satatavuttī  1-
sīlesu  dussīlo  [2]-  ayamāyasmā  dussīlyaṃ  kho  pana tathāgatappavedite
dhammavinaye  parihānametaṃ  assaddho  kho  pana  ayamāyasmā  anācāro 3-
assaddhiyaṃ  kho  pana  tathāgatappavedite  dhammavinaye  parihānametaṃ appassuto
kho  pana  ayamāyasmā  anācāro  appasaccaṃ  kho  pana  tathāgatappavedite
dhammavinaye  parihānametaṃ  dubbaco  kho  pana  ayamāyasmā  anācāro  3-
dovacassatā    kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ
pāpamitto  kho  pana  ayamāyasmā  pāpamittatā  kho pana tathāgatappavedite
dhammavinaye  parihānametaṃ  kusīto  kho  pana  ayamāyasmā  kosajjaṃ  kho pana
tathāgatappavedite  dhammavinaye  parihānametaṃ  muṭṭhassati  kho pana ayamāyasmā
muṭṭhasaccaṃ    kho    pana    tathāgatappavedite   dhammavinaye   parihānametaṃ
kuhako   kho  pana  ayamāyasmā  kuhanā  4-  kho  pana  tathāgatappavedite
dhammavinaye   parihānametaṃ   dubbharo   kho   pana   ayamāyasmā  dubbharatā
@Footnote: 1 Po. Ma. Yu. santatakārī na santatavuttī. sabbattha īdisameva. 2 Ma. khosaddo
@dissati. 3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. kohaññaṃ. aññattha īdisameva.
Kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ  duppañño  kho
pana   ayamāyasmā   duppaññatā   kho  pana  tathāgatappavedite  dhammavinaye
parihānametaṃ    seyyathāpi   āvuso   sahāyako  sahāyakaṃ  evaṃ  vadeyya
yadā  te  samma  dhanena  dhanakaraṇīyaṃ  assa pavedeyyāsi 1- maṃ dhanaṃ dassāmi
te   dhananti   so   kismiñcideva  2-  dhanakaraṇīye  samuppanne  sahāyako
sahāyakaṃ  evaṃ  vadeyya  attho  me samma dhanena dehi me dhananti so evaṃ
vadeyya   tenahi  samma  idha  khaṇāhīti  so  tatra  khaṇanto  nādhigaccheyya
so  evaṃ  vadeyya  alikaṃ  maṃ  samma avaca tucchakaṃ maṃ samma avaca idha khaṇāhīti
so   evaṃ   vadeyya  nāhantaṃ  samma  alikaṃ  avacaṃ  tucchakaṃ  avacaṃ  tenahi
samma   idha   khaṇāhīti   so   tatrapi  khaṇanto  nādhigaccheyya  so  evaṃ
vadeyya   alikaṃ   maṃ  samma  avaca  tucchakaṃ  maṃ  samma  avaca  idha  khaṇāhīti
so   evaṃ   vadeyya  nāhantaṃ  samma  alikaṃ  avacaṃ  tucchakaṃ  avacaṃ  tenahi
samma   idha   khaṇāhīti   so   tatrapi  khaṇanto  nādhigaccheyya  so  evaṃ
vadeyya   alikaṃ   maṃ  samma  avaca  tucchakaṃ  maṃ  samma  avaca  idha  khaṇāhīti
so   evaṃ   vadeyya   nāhantaṃ  samma  alikaṃ  avacaṃ  tucchakaṃ  avacaṃ  apica
ahameva  ummādaṃ  pāpuṇiṃ  cetaso  vipariyāyanti   evameva  kho  āvuso
bhikkhu   katthī   hoti   vikatthī  adhigamesu  ahaṃ  paṭhamaṃ  jhānaṃ  samāpajjāmipi
vuṭṭhahāmipi     ahaṃ     dutiyaṃ     jhānaṃ     samāpajjāmipi    vuṭṭhahāmipi
ahaṃ    tatiyaṃ   jhānaṃ   samāpajjāmipi   vuṭṭhahāmipi   ahaṃ   catutthaṃ   jhānaṃ
@Footnote: 1 Ma. yāceyyāsi. Yu. yācissasi. 2 Po. kismiṃpi.
Samāpajjāmipi    vuṭṭhahāmipi    ahaṃ    ākāsānañcāyatanaṃ   samāpajjāmipi
vuṭṭhahāmipi    ahaṃ    viññāṇañcāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi   ahaṃ
ākiñcaññāyatanaṃ   samāpajjāmipi   vuṭṭhahāmipi  ahaṃ  nevasaññānāsaññāyatanaṃ
samāpajjāmipi    vuṭṭhahāmipi    ahaṃ    saññāvedayitanirodhaṃ   samāpajjāmipi
vuṭṭhahāmipīti    tamenaṃ    tathāgato   vā   tathāgatasāvako   vā   jhāyī
samāpattikusalo     paracittakusalo     paracittapariyāyakusalo     samanuyuñjati
samanuggāhati   samanubhāsati   so   tathāgatena   vā  tathāgatasāvakena  vā
jhāyinā     samāpattikusalena     paracittakusalena    paracittapariyāyakusalena
samanuyuñjiyamāno      samanuggāhiyamāno      samanubhāsiyamāno      iraṇaṃ
āpajjati    vicinaṃ    āpajjati    anayaṃ   āpajjati   byasanaṃ   āpajjati
anayabyasanaṃ   āpajjati   tamenaṃ   tathāgato   vā   tathāgatasāvako   vā
jhāyī       samāpattikusalo      paracittakusalo      paracittapariyāyakusalo
evaṃ  cetasā  ceto  paricca  manasikaroti  kiṃ  nu  kho  ayamāyasmā katthī
hoti  vikatthī  adhigamesu  ahaṃ  paṭhamaṃ  jhānaṃ  samāpajjāmipi vuṭṭhahāmipi .pe.
Ahaṃ     saññāvedayitanirodhaṃ     samāpajjāmipi     vuṭṭhahāmipīti    tamenaṃ
tathāgato   vā  tathāgatasāvako  vā  jhāyī  samāpattikusalo  paracittakusalo
paracittapariyāyakusalo  evaṃ  cetasā  ceto  paricca  pajānāti dīgharattaṃ kho
ayamāyasmā   khaṇḍakārī   chiddakārī  sabalakārī  kammāsakārī  na  satatakārī
na    satatavuttī   sīlesu   dussīlo   ayamāyasmā   dussīlyaṃ   kho   pana
tathāgatappavedite    dhammavinaye    parihānametaṃ    assaddho   kho   pana
ayamāyasmā    assaddhiyaṃ    kho    pana   tathāgatappavedite   dhammavinaye
Parihānametaṃ   appassuto   kho   pana  ayamāyasmā  anācāro  appasaccaṃ
kho   pana   tathāgatappavedite   dhammavinaye   parihānametaṃ   dubbaco  kho
pana   ayamāyasmā   dovacassatā  kho  pana  tathāgatappavedite  dhammavinaye
parihānametaṃ   pāpamitto   kho   pana   ayamāyasmā   pāpamittatā   kho
pana   tathāgatappavedite   dhammavinaye   parihānametaṃ   kusīto   kho   pana
ayamāyasmā  kosajjaṃ  kho  pana  tathāgatappavedite  dhammavinaye parihānametaṃ
muṭṭhassati   kho  pana  ayamāyasmā  muṭṭhasaccaṃ  kho  pana  tathāgatappavedite
dhammavinaye   parihānametaṃ   kuhako   kho   pana  ayamāyasmā  kuhanā  kho
pana   tathāgatappavedite   dhammavinaye   parihānametaṃ   dubbharo   kho  pana
ayamāyasmā    dubbharatā    kho    pana   tathāgatappavedite   dhammavinaye
parihānametaṃ   duppañño   kho   pana   ayamāyasmā  duppaññatā  kho  pana
tathāgatappavedite  dhammavinaye  parihānametaṃ   so  vatāvuso bhikkhu ime dasa
dhamme  appahāya  imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ āpajjissatīti
netaṃ  ṭhānaṃ  vijjati  so  vatāvuso  bhikkhu  ime  dasa dhamme pahāya imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 168-172. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=85&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=85&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=85&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=85&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8137              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8137              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :