ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [134]   Acchariyaṃ   bhante   abbhūtaṃ   bhante   yāva  subhāsitañcidaṃ
[1]-  Bhagavatā  dujjānaṃ  kho  [2]-  mahārāja  tayā gihinā kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ   dhārayantena   jātarūparajataṃ   sādiyantena   ime  vā
arahanto   ime   vā   arahattamaggaṃ   samāpannāti   .  saṃvāsena  kho
mahārāja   sīlaṃ   veditabbaṃ   tañca   kho  dīghena  addhunā  na  ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
     {134.1}  Saṃvohārena  kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena  addhunā  na  ittarena  manasikarotā no amanasikarotā paññavatā no
duppaññena   .   āpadāsu   kho  mahārāja  thāmo  veditabbo  so  ca
kho   dīghena   addhunā   na   ittarena  manasikarotā  no  amanasikarotā
paññavatā   no   duppaññena   .   sākacchāya   kho   mahārāja  paññā
veditabbā   sā   ca   kho  dīghena  addhunā  na  ittarena  manasikarotā
@Footnote: 1 Ma. bhante .  2 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page179.

No amanasikarotā paññavatā no duppaññenāti . ete bhante mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi na vāyāmeyya sabbattha nāññassa puriso siyā nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 178-179. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=134&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=134&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=134&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=134&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :