ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [137]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {137.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  sassato  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato   loko  idameva
saccaṃ     moghamaññanti     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  antavā  loko  idameva  saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino     anantavā    loko
idameva   saccaṃ   moghamaññanti   santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   taṃ   jīvaṃ   taṃ   sarīraṃ   idameva  saccaṃ  moghamaññanti  santi
paneke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    aññaṃ   jīvaṃ
aññaṃ   sarīraṃ   idameva   saccaṃ   moghamaññanti   santeke  samaṇabrāhmaṇā
Evaṃvādino   evaṃdiṭṭhino   hoti   tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti      santi     paneke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti
santeke    samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    hoti   ca
na   ca   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
santi   paneke   samaṇabrāhmaṇā   evaṃvādino  evaṃdiṭṭhino  neva  hoti
na   na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
te    bhaṇḍanajātā    kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.
     {137.2}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ   na   jānanti  anatthaṃ  na  jānanti  dhammaṃ  na  jānanti  adhammaṃ  na
jānanti   te   atthaṃ   ajānantā  anatthaṃ  ajānantā  dhammaṃ  ajānantā
adhammaṃ     ajānantā     bhaṇḍanajātā     kalahajātā     vivādāpannā
aññamaññaṃ     mukhasattīhi     vitudantā     viharanti    ediso    dhammo
nediso dhammo nediso dhammo ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 181-182. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=137&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=137&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=137&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=137&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=137              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :