ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [138]  Bhūtapubbaṃ  bhikkhave  imissā  yeva  sāvatthiyā 1- aññataro
rājā   ahosi   .   atha   kho   bhikkhave  so  rājā  aññataraṃ  purisaṃ
āmantesi   ehi   tvaṃ   ambho  purisa  yāvatikā  sāvatthiyā  jaccandhā
te  sabbe  ekajjhaṃ  sannipātehīti  .  evaṃ  devāti  kho  bhikkhave so
puriso   tassa   rañño   paṭissutvā   yāvatikā   sāvatthiyā   jaccandhā
@Footnote: 1 Yu. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page183.

Te sabbe gahetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca sannipātitā kho te deva yāvatikā sāvatthiyā jaccandhāti . tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehīti . evaṃ devāti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ [1]- hatthissa kaṇṇaṃ dassesi ediso jaccandhā hatthīti. {138.1} Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ hatthissa pādaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa piṭṭhiṃ 2- dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi ediso jaccandhā hatthīti. {138.2} Atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho kho tehi deva jaccandhehi hatthī yassadāni kālaṃ maññathāti 3- . Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami upasaṅkamitvā te jaccandhe etadavoca diṭṭho vo jaccandhā @Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ . 2 Ma. satthiṃ . 3 Ma. Yu. maññasīti.

--------------------------------------------------------------------------------------------- page184.

Hatthīti . evaṃ devāti . diṭṭho no hatthīti vadetha jaccandhā kīdiso hatthīti . yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi kumbhoti . Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi suppoti . yehi bhikkhave jaccandhehi hatthissa danto diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi phāloti 1-. {138.3} Yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi naṅgalīsāti . Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi koṭṭhoti . yehi bhikkhave jaccandhehi hatthissa pādo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi thūṇoti. {138.4} Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi udukkhaloti . Yehi bhikkhave jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi musaloti . yehi bhikkhave jaccandhehi hatthissa vāladhi diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi sammajjanīti . te ediso hatthī nediso hatthī nediso hatthī ediso hatthīti aññamaññaṃ muṭṭhīhi saṃyujjiṃsu 2- . tena ca pana bhikkhave so rājā attamano ahosi . evameva kho bhikkhave @Footnote: 1 Po. sallo. Ma. khīlo . 2 Po. Ma. saṃsumbhiṃsu.

--------------------------------------------------------------------------------------------- page185.

Aññatitthiyā paribbājakā andhā acakkhukā [1]- atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mujasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi imesu kira sajjanti eke samaṇabrāhmaṇā viggayha naṃ vivadanti janā ekaṅgadassinoti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 182-185. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=138&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=138&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=138&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=138&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=138              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :