ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [175]  7  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna-
maggapaṭipanno    hoti   āyasmatā   nāgasamālena   pacchāsamaṇena  .
Addasā    kho    āyasmā    nāgasamālo    antarāmagge   dvidhāpathaṃ
disvāna   bhagavantaṃ   etadavoca   ayaṃ   bhante   bhagavā   pantho  iminā
gacchāmāti    .    evaṃ    vutte    bhagavā   āyasmantaṃ   nāgasamālaṃ
etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti.
     {175.1}  Dutiyampi  kho  āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  dutiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
gacchāmāti  .  tatiyampi  kho  āyasmā  nāgasamālo  bhagavantaṃ  etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  tatiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
@Footnote: 1 Ma. pabandhati.

--------------------------------------------------------------------------------------------- page223.

Gacchāmāti . atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi idaṃ bhante bhagavā pattacīvaranti . atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi vā pādehi vā ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ . atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā nāgasamālo etadavoca idha mayhaṃ bhante tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṃghāṭiñca vipphālesunti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi saddhiṃ caramekato vasaṃ misso aññajanena vedagū viditvā pajahāti pāpakaṃ koñco khīrapakova ninnaganti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 222-223. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=175&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=175&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=175&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=175&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=175              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10123              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10123              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :