ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [176]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   nattā   kālakatā   hoti  piyā  manāpā .
Atha   kho   visākhā   migāramātā   allavatthā   allakesā  divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā
Etadavoca  handa  kuto  nu  tvaṃ  visākhe  āgacchasi allavatthā allakesā
idhupasaṅkantā   divādivassāti   .   nattā   me  bhante  piyā  manāpā
kālakatā      tenāhaṃ     allavatthā     allakesā     idhupasaṅkantā
divādivassāti   .   iccheyyāsi   tvaṃ   visākhe   yāvatikā  sāvatthiyā
manussā   tāvatike  putte  ca  nattāro  cāti  .  iccheyyāhaṃ  bhante
bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti.
     {176.1}  Kīva  bahukā  pana  visākhe  sāvatthiyā manussā devasikaṃ
kālaṃ   karontīti   .  dasapi  bhante  sāvatthiyā  manussā  devasikaṃ  kālaṃ
karonti   navapi   bhante   sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti
aṭṭhapi   bhante   sāvatthiyā   manussā   devasikaṃ  kālaṃ  karonti  sattapi
bhante   sāvatthiyā   manussā   devasikaṃ   kālaṃ   karonti   chapi  bhante
sāvatthiyā    manussā    devasikaṃ    kālaṃ    karonti   pañcapi   bhante
sāvatthiyā    manussā   devasikaṃ   kālaṃ   karonti   cattāropi   bhante
sāvatthiyā   manussā  devasikaṃ  kālaṃ  karonti  tayopi  bhante  sāvatthiyā
manussā   devasikaṃ   kālaṃ   karonti  dvepi  bhante  sāvatthiyā  manussā
devasikaṃ    kālaṃ    karonti    ekopi   bhante   sāvatthiyā   manusso
devasikaṃ    kālaṃ    karoti   avivittā   bhante   sāvatthiyā   manussehi
kālaṃ karontehīti.
     {176.2}  Taṃ  kiṃ  maññasi  visākhe  api  nu  tvaṃ  kadāci  karahaci
allavatthā   vā   bhaveyyāsi   allakesā  vāti  .  no  hetaṃ  bhante
alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.
     {176.3}  Yesaṃ  kho  visākhe  sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ
navuti   piyāni   navuti   tesaṃ  dukkhāni  yesaṃ  asīti  piyāni  asīti  tesaṃ
dukkhāni   yesaṃ   sattati   piyāni   sattati   tesaṃ  dukkhāni  yesaṃ  saṭṭhī
piyāni    saṭṭhī    tesaṃ   dukkhāni   yesaṃ   paññāsaṃ   piyāni   paññāsaṃ
tesaṃ   dukkhāni   yesaṃ   cattāḷīsaṃ   piyāni   cattāḷīsaṃ   tesaṃ  dukkhāni
yesaṃ   tiṃsaṃ   piyāni  tiṃsaṃ  tesaṃ  dukkhāni  yesaṃ  vīsaṃ  piyāni  vīsaṃ  tesaṃ
dukkhāni   yesaṃ   dasa   piyāni   dasa  tesaṃ  dukkhāni  yesaṃ  nava  piyāni
nava   tesaṃ   dukkhāni   yesaṃ   aṭṭha   piyāni   aṭṭha   tesaṃ   dukkhāni
yesaṃ   satta   piyāni  satta  tesaṃ  dukkhāni  yesaṃ  cha  piyāni  cha  tesaṃ
dukkhāni   yesaṃ   pañca   piyāni   pañca   tesaṃ  dukkhāni  yesaṃ  cattāri
piyāni   cattāri   tesaṃ   dukkhāni   yesaṃ   tīṇi   piyāni   tīṇi   tesaṃ
dukkhāni   yesaṃ   dve   piyāni  dve  tesaṃ  dukkhāni  yesaṃ  ekaṃ  piyaṃ
ekaṃ   tesaṃ   dukkhaṃ  yesaṃ  natthi  piyaṃ  natthi  tesaṃ  dukkhaṃ  asokā  te
virajā anupāyāsāti vadāmīti.
     {176.4}   Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
               yekeci sokā paridevitā vā
               dukkhā ca [1]- lokasmiṃ anekarūpā
               piyaṃ paṭicca bhavanti ete
               piye asante na bhavanti ete
               tasmā hi te sukhino vītasokā
@Footnote: 1 Po. te.
               Yesaṃ piyaṃ natthi kuhiñci loke
               tasmā asokaṃ virajaṃ patthayāno
               piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 223-226. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=176&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=176&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :