ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [176]   8   Evamme   sutam  .  ekam  samayam  bhagava  savatthiyam
viharati   pubbarame  migaramatu  pasade  .  tena  kho  pana  samayena
visakhaya   migaramatuya   natta   kalakata   hoti  piya  manapa .
Atha   kho   visakha   migaramata   allavattha   allakesa  divadivassa
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi  .  ekamantam  nisinnam  kho  visakham  migaramataram  bhagava
Etadavoca  handa  kuto  nu  tvam  visakhe  agacchasi allavattha allakesa
idhupasankanta   divadivassati   .   natta   me  bhante  piya  manapa
kalakata      tenaham     allavattha     allakesa     idhupasankanta
divadivassati   .   iccheyyasi   tvam   visakhe   yavatika  savatthiya
manussa   tavatike  putte  ca  nattaro  cati  .  iccheyyaham  bhante
bhagava yavatika savatthiya manussa tavatike putte ca nattaro cati.
     {176.1}  Kiva  bahuka  pana  visakhe  savatthiya manussa devasikam
kalam   karontiti   .  dasapi  bhante  savatthiya  manussa  devasikam  kalam
karonti   navapi   bhante   savatthiya   manussa  devasikam  kalam  karonti
atthapi   bhante   savatthiya   manussa   devasikam  kalam  karonti  sattapi
bhante   savatthiya   manussa   devasikam   kalam   karonti   chapi  bhante
savatthiya    manussa    devasikam    kalam    karonti   pancapi   bhante
savatthiya    manussa   devasikam   kalam   karonti   cattaropi   bhante
savatthiya   manussa  devasikam  kalam  karonti  tayopi  bhante  savatthiya
manussa   devasikam   kalam   karonti  dvepi  bhante  savatthiya  manussa
devasikam    kalam    karonti    ekopi   bhante   savatthiya   manusso
devasikam    kalam    karoti   avivitta   bhante   savatthiya   manussehi
kalam karontehiti.
     {176.2}  Tam  kim  mannasi  visakhe  api  nu  tvam  kadaci  karahaci
allavattha   va   bhaveyyasi   allakesa  vati  .  no  hetam  bhante
alam me bhante tava bahukehi puttehi ca nattarehi cati.
     {176.3}  Yesam  kho  visakhe  satam piyani satam tesam dukkhani yesam
navuti   piyani   navuti   tesam  dukkhani  yesam  asiti  piyani  asiti  tesam
dukkhani   yesam   sattati   piyani   sattati   tesam  dukkhani  yesam  satthi
piyani    satthi    tesam   dukkhani   yesam   pannasam   piyani   pannasam
tesam   dukkhani   yesam   cattalisam   piyani   cattalisam   tesam  dukkhani
yesam   timsam   piyani  timsam  tesam  dukkhani  yesam  visam  piyani  visam  tesam
dukkhani   yesam   dasa   piyani   dasa  tesam  dukkhani  yesam  nava  piyani
nava   tesam   dukkhani   yesam   attha   piyani   attha   tesam   dukkhani
yesam   satta   piyani  satta  tesam  dukkhani  yesam  cha  piyani  cha  tesam
dukkhani   yesam   panca   piyani   panca   tesam  dukkhani  yesam  cattari
piyani   cattari   tesam   dukkhani   yesam   tini   piyani   tini   tesam
dukkhani   yesam   dve   piyani  dve  tesam  dukkhani  yesam  ekam  piyam
ekam   tesam   dukkham  yesam  natthi  piyam  natthi  tesam  dukkham  asoka  te
viraja anupayasati vadamiti.
     {176.4}   Atha  kho  bhagava  etamattham  viditva  tayam  velayam
imam udanam udanesi
               yekeci soka paridevita va
               dukkha ca [1]- lokasmim anekarupa
               piyam paticca bhavanti ete
               piye asante na bhavanti ete
               tasma hi te sukhino vitasoka
@Footnote: 1 Po. te.
               Yesam piyam natthi kuhinci loke
               tasma asokam virajam patthayano
               piyam na kayiratha kuhinci loketi. Atthamam.



             The Pali Tipitaka in Roman Character Volume 25 page 223-226. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=176&items=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=176&items=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :