ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [176]   8   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   nattā   kālakatā   hoti  piyā  manāpā .
Atha   kho   visākhā   migāramātā   allavatthā   allakesā  divādivassa
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā

--------------------------------------------------------------------------------------------- page224.

Etadavoca handa kuto nu tvaṃ visākhe āgacchasi allavatthā allakesā idhupasaṅkantā divādivassāti . nattā me bhante piyā manāpā kālakatā tenāhaṃ allavatthā allakesā idhupasaṅkantā divādivassāti . iccheyyāsi tvaṃ visākhe yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti . iccheyyāhaṃ bhante bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti. {176.1} Kīva bahukā pana visākhe sāvatthiyā manussā devasikaṃ kālaṃ karontīti . dasapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti navapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti aṭṭhapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti sattapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti chapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti pañcapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti cattāropi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti tayopi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti dvepi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti ekopi bhante sāvatthiyā manusso devasikaṃ kālaṃ karoti avivittā bhante sāvatthiyā manussehi kālaṃ karontehīti. {176.2} Taṃ kiṃ maññasi visākhe api nu tvaṃ kadāci karahaci allavatthā vā bhaveyyāsi allakesā vāti . no hetaṃ bhante alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.

--------------------------------------------------------------------------------------------- page225.

{176.3} Yesaṃ kho visākhe sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ navuti piyāni navuti tesaṃ dukkhāni yesaṃ asīti piyāni asīti tesaṃ dukkhāni yesaṃ sattati piyāni sattati tesaṃ dukkhāni yesaṃ saṭṭhī piyāni saṭṭhī tesaṃ dukkhāni yesaṃ paññāsaṃ piyāni paññāsaṃ tesaṃ dukkhāni yesaṃ cattāḷīsaṃ piyāni cattāḷīsaṃ tesaṃ dukkhāni yesaṃ tiṃsaṃ piyāni tiṃsaṃ tesaṃ dukkhāni yesaṃ vīsaṃ piyāni vīsaṃ tesaṃ dukkhāni yesaṃ dasa piyāni dasa tesaṃ dukkhāni yesaṃ nava piyāni nava tesaṃ dukkhāni yesaṃ aṭṭha piyāni aṭṭha tesaṃ dukkhāni yesaṃ satta piyāni satta tesaṃ dukkhāni yesaṃ cha piyāni cha tesaṃ dukkhāni yesaṃ pañca piyāni pañca tesaṃ dukkhāni yesaṃ cattāri piyāni cattāri tesaṃ dukkhāni yesaṃ tīṇi piyāni tīṇi tesaṃ dukkhāni yesaṃ dve piyāni dve tesaṃ dukkhāni yesaṃ ekaṃ piyaṃ ekaṃ tesaṃ dukkhaṃ yesaṃ natthi piyaṃ natthi tesaṃ dukkhaṃ asokā te virajā anupāyāsāti vadāmīti. {176.4} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yekeci sokā paridevitā vā dukkhā ca [1]- lokasmiṃ anekarūpā piyaṃ paṭicca bhavanti ete piye asante na bhavanti ete tasmā hi te sukhino vītasokā @Footnote: 1 Po. te.

--------------------------------------------------------------------------------------------- page226.

Yesaṃ piyaṃ natthi kuhiñci loke tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 223-226. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=176&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=176&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=176&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10181              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10181              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :