ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [178]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā     etadavoca    dabbassa    bhikkhave    mallaputtassa    vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā     vuṭṭhahitvā     parinibbutassa    sarīrassa    jhāyamānassa
ḍayhamānassa   neva   chārikā   paññāyittha   na   masi  seyyathāpi  nāma
sappissa   vā   jhāyamānassa   ḍayhamānassa   neva   chārikā   paññāyati
na    masi    evameva    bhikkhave    dabbassa    mallaputtassa   vehāsaṃ
abbhuggantvā   ākāse   antalikkhe   pallaṅkena  nisīditvā  tejodhātuṃ
samāpajjitvā   parinibbutassa   sarīrassa   jhāyamānassa   ḍayhamānassa  neva
chārikā   paññāyittha  na  masīti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          ayoghanahatasseva              jalato jātavedassa 2-
          anupubbūpasantassa           yathā na ñāyate gati
@Footnote: 1 vaṇṇanāyaṃ vedanāsītibhaviṃsu .  2 Ma. jātavedaso.
          Evaṃ sammāvimuttānaṃ         kāmabandhoghatārinaṃ
          paññāpetuṃ gati natthi       pattānaṃ acalaṃ sukhanti. Dasamaṃ.
                       Pāṭaligāmiyavaggo aṭṭhamo.
                                Tassuddānaṃ
          nibbānā caturo vuttā      cundo pāṭaligāmiyā
          dvidhāpatho visākhā ca         dabbena ca saha te dasāti.
               Vaggamidaṃ paṭhamaṃ varabodhi
               vaggamidaṃ dutiyo muccalindo
               nandakavaggavaro tatiyo
               meghiyavaggavaro catuttho
               pañcamavaggavaranti soṇo
               chaṭṭhamavaggavaranti jaccandho
               sattamavaggavaranti ca cūḷo
               pāṭaligāmiyavaraṭṭhamavaggo.
               Asītianūnakasuttavaraṃ 1-
               vaggamidaṭṭhamaṃ suvibhattaṃ
               dassitaṃ cakkhumatā vimalena
               saddhā 2- hi taṃ udānantidamāhūti.
                            Udānaṃ samattaṃ.
@Footnote: 1 Ma. asītimanūnakasuttavaraṃ .  2 Ma. addhā.
                  Suttantapiṭake khuddakanikāyassa
                              itivuttakaṃ
                                -------
            namo tassa bhagavato arahato sammāsambuddhassa.
                   Ekanipātassa paṭhamavaggo



             The Pali Tipitaka in Roman Character Volume 25 page 227-229. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=178&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=178&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=178&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=178&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=178              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10351              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10351              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :