ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [292]  12  Sampannasīlā  bhikkhave  hotha  3-  sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu.
     {292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ
pātimokkhasaṃvarasaṃvutānaṃ     viharataṃ    ācāragocarasampannānaṃ    aṇumattesu
vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ   sikkhāpadesu   kimassa   7-
bhikkhave  uttariṃ  karaṇīyaṃ  carato  cepi  bhikkhave  bhikkhuno  abhijjhā  vigatā
hoti   byāpādo   vigato   hoti  thīnamiddhaṃ  vigataṃ  hoti  uddhaccakukkuccaṃ
vigataṃ  hoti  vicikicchā  pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā
sati   appamuṭṭhā   9-   passaddho   kāyo   asāraddho  samāhitaṃ  cittaṃ
@Footnote: 1 Ma. Yu. vuccatīti .  2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā
@yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha .  4 Yu. bhayadassāvī. 5 Ma. vo.
@6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu.
@āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.

--------------------------------------------------------------------------------------------- page320.

Ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {292.2} Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {292.3} Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriya pahitattoti vuccati. {292.4} Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.

--------------------------------------------------------------------------------------------- page321.

Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye yataṃ sammiñjaye bhikkhu yatamenaṃ pasāraye uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati samavekkhitā ca 1- dhammānaṃ khandhānaṃ udayabbayaṃ evaṃ vihārimātāpiṃ santavuttiṃ anuddhataṃ cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 319-321. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=292&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=292&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=292&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=292&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8857              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8857              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :