ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [312] |312.618| 11 Caraṃ vā yadi vā tiṭṭhaṃ       nisinno uda vā sayaṃ
                         sammiñjeti 1- pasāreti  esā kāyassa iñjanā.
      |312.619| Aṭṭhinhārūhi 2- saṃyutto  tacamaṃsāvalepano
                         chaviyā kāyo paṭicchanno   yathābhūtaṃ na dissati
      |312.620| antapūro udarapūro          yakapeḷassa 3- vatthino
                         hadayassa papphāsassa       vakkassa pihakassa ca
      |312.621| siṅghāṇikāya khelassa       sedassa ca medassa ca
                         lohitassa lasikāya           pittassa ca vasāya ca.
      |312.622| Athassa navahi sotehi         asucī savati sabbadā
                         akkhimhā akkhigūthako       kaṇṇamhā kaṇṇagūthako
      |312.623| siṅghāṇikā ca nāsato      mukhena vamatekadā
                         pittaṃ semhaṃ ca vamati         kāyamhā sedajallikā.
      |312.624| Athassa susiraṃ sīsaṃ              matthaluṅgassa pūritaṃ
                         subhato naṃ maññati bālo   avijjāya purakkhato.
      |312.625| Yadā 4- ca so mato seti   uddhumāto vinīlako
                         apaviṭṭho susānasmiṃ         anapekkhā honti ñātayo.
     |312.626| Khādanti naṃ suvāṇā ca 5-  siṅgālā 6- ca vakā kimī
@Footnote: 1 Ma. samiñjeti .  2 Ma. Yu. aṭṭhinhārūsaññutto .  3 Ma. yakanapeḷassa.
@4 Po. yathā. 5 Yu. supāṇā ca. 6 Yu. sigālā.
                         Kākā gijjhā ca khādanti  ye caññe santi pāṇino.
      |312.627| Sutvāna buddhavacanaṃ           bhikkhu paññāṇavā idha
                         so kho naṃ parijānāti         yathābhūtañhi passati.
      |312.628| Yathā idaṃ tathā etaṃ          yathā etaṃ tathā idaṃ
                         ajjhattañca bahiddhā ca   kāye chandaṃ virājaye.
      |312.629| Chandarāgaviratto so         bhikkhu paññāṇavā idha
                         ajjhagā amataṃ santiṃ         nibbānapadamaccutaṃ 1-.
      |312.630| Dipādakoyaṃ 2- asuci        duggandho parihīrati 3-
                         nānākuṇapaparipūro          vissavanto tato tato.
      |312.631| Etādisena kāyena         yo maññe uṇṇametave
                         paraṃ vā avajāneyya          kimaññatra adassanāti.
                                  Vijayasuttaṃ ekādasamaṃ.
                                              -----------
             Suttanipāte uragavaggassa dvādasamaṃ munisuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 362-363. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=312&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=312&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=312&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=312&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6424              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=6424              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :