ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
     [35] |35.360| 25 Cakkhunā saṃvaro sādhu  sādhu sotena saṃvaro
                       ghānena saṃvaro sādhu             sādhu jivhāya saṃvaro
      |35.361| kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                       manasā saṃvaro sādhu              sādhu sabbattha saṃvaro
                       sabbattha saṃvuto bhikkhu          sabbadukkhā pamuccati.
           |35.362| Hatthasaññato pādasaññato
                             vācāya saññato saññatattamo
                             ajjhattarato samāhito
                             eko santusito tamāhu bhikkhu 1-.
      |35.363| Yo mukhasaññato bhikkhu        mantabhāṇī anuddhato
                       atthaṃ dhammañca dīpeti         madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
      |35.364| Dhammārāmo dhammarato         dhammaṃ anuvicintayaṃ
                       dhammaṃ anussaraṃ bhikkhu            saddhammā na parihāyati.
      |35.365| Salābhaṃ nātimaññeyya        nāññesaṃ pihayañcare
                       aññesaṃ pihayaṃ bhikkhu          samādhiṃ nādhigacchati.
      |35.366| Appalābhopi ce bhikkhu         salābhaṃ nātimaññati
                       taṃ ve devā pasaṃsanti           suddhājīviṃ atanditaṃ.
      |35.367| Sabbaso nāmarūpasmiṃ           yassa natthi mamāyitaṃ
                       asatā ca na socati              sa ve bhikkhūti vuccati.
      |35.368| Mettāvihārī yo bhikkhu         pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.369| Siñca bhikkhu imaṃ nāvaṃ           sittā te lahumessati
                       chetvā rāgañca dosañca     tato nibbānamehisi.
      |35.370| Pañca chinde pañca jahe       pañca uttari bhāvaye
                       pañcasaṅgātigo bhikkhu          oghatiṇṇoti vuccati.
           |35.371| Jhāya bhikkhu mā ca pamādo
                             mā te kāmaguṇe bhamassu cittaṃ
                             mā lohaguḷaṃ gilī pamatto
                             mā kandi dukkhamidanti ḍayhamāno.
      |35.372| Natthi jhānaṃ apaññassa      paññā natthi ajhāyato 3-
                       yamhi jhānañca paññā ca  sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
      |35.373| Suññāgāraṃ paviṭṭhassa        santacittassa bhikkhuno
                       amānusī ratī hoti               sammā dhammaṃ vipassato.
      |35.374| Yato yato sammasati             khandhānaṃ udayabbayaṃ
                       labhatī pītipāmojjaṃ             amataṃ taṃ vijānataṃ.
      |35.375| Tatrāyamādi bhavati              idha paññassa bhikkhuno
                       indriyagutti 1- santuṭṭhī   pātimokkhe ca saṃvaro
      |35.376| mitte bhajassu kalyāṇe       suddhājīve atandite.
                       Paṭisanthāravuttyassa          ācārakusalo siyā
                       tato pāmojjabahulo          dukkhassantaṃ karissati 2-.
      |35.377| Vassikā viya pupphāni           maddavāni pamuñcati
                       evaṃ rāgañca dosañca         vippamuñcetha bhikkhavo.
      |35.378| Santakāyo santavāco         santamano susamāhito
                       vantalokāmiso bhikkhu          upasantoti vuccati.
      |35.379| Attanā codayattānaṃ          paṭimaṃsetamattanā
                       so attagutto satimā         sukhaṃ bhikkhu vihāhisi.
      |35.380| Attā hi attano nātho      attā hi attano gati
                       tasmā saññama attānaṃ     assaṃ bhadraṃva vāṇijo.
      |35.381| Pāmojjabahulo bhikkhu          pasanno buddhasāsane
                       adhigacche padaṃ santaṃ             saṅkhārūpasamaṃ sukhaṃ.
      |35.382| Yo have daharo bhikkhu            yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto .  2 Po. karissasi.
                       So imaṃ lokaṃ pabhāseti         abbhā muttova candimā.
                                 Bhikkhuvaggo pañcavīsatimo.
                                             -----------



             The Pali Tipitaka in Roman Character Volume 25 page 64-67. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=35&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=35&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=35&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=35&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=25&A=949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :