ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte tatiyassa mahāvaggassa dutiyaṃ padhānasuttaṃ
     [355] |355.850| 2 Taṃ maṃ padhānapahitattaṃ         nadiṃ nerañjarampati
                          viparakkamma jhāyantaṃ        yogakkhemassa pattiyā
      |355.851| namucī karuṇaṃ vācaṃ               bhāsamāno upāgami
                          kīso tvamasi dubbaṇṇo    santike maraṇaṃ tava.
      |355.852| Sahassabhāgo maraṇassa       ekaṃso tava jīvitaṃ
                          jīvato 1- jīvitaṃ seyyo       jīvaṃ puññāni kāhasi.
      |355.853| Carato ca te brahmacariyaṃ      aggihutañca jūhato
                          pahūtaṃ cīyate puññaṃ           kiṃ padhānena kāhasi.
      |355.854| Duggo maggo padhānāya     dukkaro durabhisambhavo
                          imā gāthā bhaṇaṃ māro     aṭṭhā buddhassa santike.
      |355.855| Taṃ tathāvādinaṃ māraṃ            bhagavā etadabravi
                          pamattabandhu pāpima          yenatthena idhāgato
      |355.856| aṇumattopi 2- puññena   attho mayhaṃ na vijjati
                          yesañca attho puññena   te māro vattumarahati.
      |355.857| Atthi saddhā tapo 3- viriyaṃ  paññā ca mama vijjati
                          evaṃ maṃ pahitattaṃpi             kiṃ jīvamanupucchasi.
      |355.858| Nadīnampi sotāni              ayaṃ vāto visosaye
@Footnote: 1 Ma. Yu. jīva bho. 2 Yu. aṇumattenapi. 3 Ma. tathā. Yu. tato.
                          Kiñca me pahitattassa       lohitaṃ  nūpasussaye.
      |355.859| Lohite sussamānamhi        pittaṃ semhañca sussati
                          maṃsesu khīyamānesu             bhiyyo cittaṃ pasīdati
                          bhiyyo sati ca paññā ca     samādhi mama tiṭṭhati.
      |355.860| Tassa mevaṃ viharato             pattassuttamavedanaṃ
                          kāme 1- nāpekkhate cittaṃ  passa sattassa suddhataṃ.
      |355.861| Kāmā te paṭhamā senā      dutiyārati vuccati
                          tatiyā khuppipāsā te       catutthī taṇhā pavuccati
      |355.862| pañcamaṃ thīnamiddhante        chaṭṭhā bhīrū pavuccati
                          sattamī 2- vicikicchā te     makkho thambho te aṭṭhamo
      |355.863| lābho siloko sakkāro      micchā laddho ca yo yaso
                          yo cattānaṃ samukkaṃse       pare ca avajānati
      |355.864| esā namuci te senā         kaṇhassābhippahārinī
                          na naṃ asūro jināti            jetvā ca labhate sukhaṃ.
      |355.865| Esa muñjaṃ parihare             dhiratthu mama 3- jīvitaṃ
                          saṅgāme me mataṃ seyyo     yañce jīve parājito.
      |355.866| Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā
                          tañca maggaṃ na jānanti     yena gacchanti subbatā.
      |355.867| Samantā dhajiniṃ disvā         yuttaṃ māraṃ savāhanaṃ
                          yuddhāya paccugacchāmi       mā maṃ ṭhānā acāvayi.
@Footnote: 1 Ma. Yu. kāmesu .  2 Po. sattamā .  3 Yu. idha.
      |355.868| Yante taṃ nappasahati           senaṃ loko sadevako
                          tante paññāya vecchāmi 1-  āmaṃ pakkaṃva 2- amhanā.
      |355.869| Vasiṃ 3- karitvā saṅkappaṃ      satiñca supatiṭṭhitaṃ
                          raṭṭhā raṭṭhaṃ vicarissaṃ          sāvake vinayaṃ puthū.
      |355.870| Te appamattā pahitattā   mama sāsanakārakā
                          akāmassa te gamissanti    yattha gantvā na socare.
      |355.871| Satta vassāni bhagavantaṃ      anubandhiṃ padāpadaṃ
                          otāraṃ nādhigacchissaṃ         sambuddhassa sirīmato.
      |355.872| Medavaṇṇaṃva pāsāṇaṃ         vāyaso anupariyagā
                          apettha muduṃ vindema         api assādanā siyā.
      |355.873| Aladdhā tattha assādaṃ       vāyasetto apakkami
                          kākova selaṃ āsajja         nibbijjāpema gotamaṃ.
      |355.874| Tassa sokaparetassa            viṇā kacchā abhassatha
                          tato so dummano yakkho     tatthevantaradhāyathāti.
                                         Padhānasuttaṃ dutiyaṃ.
                                              -----------



             The Pali Tipitaka in Roman Character Volume 25 page 408-410. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=355&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=355&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=355&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=355&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=355              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4647              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4647              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :