ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
          Suttanipāte catutthassa aṭṭhakavaggassa dutiyaṃ guhaṭṭhakasuttaṃ
     [409] |409.1200| 2 Satto guhāyaṃ bahunābhichanno
                         tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                         dūre vivekā hi tathāvidho so
                         kāmā hi loke na hi suppahāyā.
   |409.1201| Icchānidānā bhavasātabandhā 1-
                         te duppamuñcā na hi aññamokkhā
                         pacchā pure vāpi apekkhamānā
                         imeva kāme purimeva jappaṃ.
   |409.1202| Kāmesu giddhā pasutā pamūḷhā
                         avadāniyā te visame niviṭṭhā
                         dukkhūpanītā paridevayanti
                         kiṃsū bhavissāma ito cutāse.
   |409.1203| Tasmā hi sikkhetha idheva jantu
                         yaṃ kiñci jaññā visamanti loke
                         na tassa hetu visamaṃ careyya
                         appañhi taṃ jīvitamāhu dhīrā.
   |409.1204| Passāmi loke pariphandamānaṃ
                         pajaṃ imaṃ taṇhagataṃ bhavesu
@Footnote: 1 Po. Ma. Yu. baddhā .  2 Ma. appañhidaṃ.
                         Hīnā narā maccumukhe lapanti
                         avītataṇhāse bhavābhavesu.
   |409.1205| Mamāyite passatha phandamāne
                         maccheva appodake khīṇasote
                         etampi disvā amamo careyya
                         bhavesu āsattimakubbamāno.
   |409.1206| Ubhosu antesu vineyya chandaṃ
                         phassaṃ pariññāya anānugiddho
                         yadattagarahī tadakubbamāno
                         na limpatī diṭṭhasutesu dhīro.
   |409.1207| Saññaṃ pariññā 1- vitareyya oghaṃ
                         pariggahesu muni nopalitto
                         abbūḷhasallo caramappamatto
                         nāsiṃsati 2- lokamimaṃ parañcāti.
                               Guhaṭṭhakasuttaṃ dutiyaṃ.
                                -----------
@Footnote: 1 Po. pariññāya tareyya .  2 Ma. nāsīsati.



             The Pali Tipitaka in Roman Character Volume 25 page 485-486. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=409&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=409&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=409&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=409&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=409              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7845              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :