ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
        Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
     [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
                         nāhosi chando api methunasmiṃ
                         kimevidaṃ muttakarīsapuṇṇaṃ
                         pādāpi naṃ samphusituṃ na icche.
   |416.1264| Etādisañce ratanaṃ na icchasi
                         nāriṃ narindehi bahūhi patthitaṃ
                         diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
                         bhavūpapattiñca vadesi kīdisaṃ.
   |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                         dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.

--------------------------------------------------------------------------------------------- page498.

Passañca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ addasaṃ. |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo) te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ kathaṃ nu dhīrehi paveditantaṃ. |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena ete ca nisajja anuggahāya santo anissāya bhavaṃ na jappe. |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena maññāmahaṃ momuhameva dhammaṃ diṭṭhiyā ca eke paccenti suddhiṃ. |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā) samuggahītesu samohamāgā @Footnote: 1 Ma. diṭṭhañca.

--------------------------------------------------------------------------------------------- page499.

Ito ca nāddakkhi aṇumpi saññaṃ tasmā tuvaṃ momuhato dahāsi |416.1270| samo visesī uda vā nihīno yo maññatī so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hoti. |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya musāti vā so vivadetha kena yasmiṃ samaṃ visamaṃ vāpi 1- natthi sa kena vādaṃ paṭisaṃyujeyya. |416.1272| Okampahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā. |416.1273| Yehi vivitto vicareyya loke na tāni uggayha vadeyya nāgo elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā jalena paṅkena ca nūpalittaṃ 4- evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. @Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.

--------------------------------------------------------------------------------------------- page500.

|416.1274| Na vedagū diṭṭhiyā na mutiyā 1- sa mānameti na hi tammayo so na kammunā nopi sutena neyyo anūpanīto sa 2- nivesanesu. |416.1275| Saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā 3- vicaranti loketi. Māgandiyasuttaṃ navamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 497-500. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=416&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=416&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=416&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=416&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=416              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8561              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8561              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :