ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [64]   10    Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  anupiyāyaṃ
viharati   ambavane   .   tena   kho   pana  samayena  āyasmā  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ   udānaṃ   udānesi   aho   sukhaṃ   aho   sukhanti  .  assosuṃ
kho   sambahulā   bhikkhū   āyasmato   bhaddiyassa   kāḷigodhāya   puttassa
araññagatassapi       rukkhamūlagatassapi      suññāgāragatassapi      abhikkhaṇaṃ
udānaṃ   udānentassa   aho   sukhaṃ   aho   sukhanti  .  sutvāna  tesaṃ
etadahosi   nissaṃsayaṃ   kho   āvuso   āyasmā   bhaddiyo  kāḷigodhāya
putto  anabhirato  brahmacariyaṃ  carati  yaṃsa  2-  pubbe  agārikabhūtassa  3-
rajjasukhaṃ      so     tamanussaramāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva .  2 Yu. yassa .  3 Po. Ma. agāriyabhūtassa.

--------------------------------------------------------------------------------------------- page100.

Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante bhaddiyo kāḷigodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti nissaṃsayaṃ kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti. [65] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi satthā taṃ āvuso bhaddiya āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷigodhāya putto tenupasaṅkami upasaṅkamitvā āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ etadavoca satthā taṃ āvuso bhaddiya āmantetīti . evamāvusoti kho āyasmā bhaddiyo kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {65.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ bhagavā etadavoca saccaṃ kira tvaṃ bhaddiya araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . evaṃ bhanteti . kaṃ 1- pana tvaṃ bhaddiya atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi @Footnote: 1 Po. Ma. kiṃ pana.

--------------------------------------------------------------------------------------------- page101.

Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . pubbe me bhante agārikabhūtassa rajjasukhaṃ 1- kārentassa antopi antepure rakkhā saṃvidahitā 2- ahosi bahipi antepure rakkhā saṃvidahitā ahosi antopi nagare rakkhā saṃvidahitā ahosi bahipi nagare rakkhā saṃvidahitā ahosi antopi janapade rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi. {65.2} So kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī 3- vihāsiṃ etarahi kho panāhaṃ bhante araññagatopi rukkhamūlagatopi suññāgāragatopi ekako 4- abhīto anubbiggo anussaṅkī anutrāsī 5- appossukko pannalomo paradavutto 6- migabhūtena cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesiṃ aho sukhaṃ aho sukhanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassantarato na santi kopā iti bhavābhavatañca vītivatto taṃ vigatabhayaṃ sukhiṃ asokaṃ devā nānubhavanti dassanāyāti. Dasamaṃ. Muccalindavaggo dutiyo. @Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa . 2 Po. Ma. Yu. sabbavāresu @susaṃvihitā. 3 Po. utrāso. Yu. utrasto . 4 Ma. eko . 5 Yu. @anutrasto . 6 Ma. paradattavutto.

--------------------------------------------------------------------------------------------- page102.

Tassuddānaṃ muccalindo rājā daṇḍena sakkāro upāsakena ca gabbhinī ekaputto ca suppavāsā visākhā ca kāḷigodhāya bhaddiyoti. -------------


             The Pali Tipitaka in Roman Character Volume 25 page 99-102. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=64&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=64&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=64&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=64&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=64              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :