ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [67]   2   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
āyasmā    nando    bhagavato    bhātā    mātucchāputto   sambahulānaṃ
bhikkhūnaṃ   evaṃ   1-   ārocesi   anabhirato   ahaṃ  āvuso  brahmacariyaṃ
carāmi    na    sakkomi    brahmacariyaṃ   sandhāretuṃ   sikkhaṃ   paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   aññataro   bhikkhu   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
āyasmā   bhante   nando   bhagavato  bhātā  mātucchāputto  sambahulānaṃ
bhikkhūnaṃ   evaṃ   ārocesi   anabhirato  ahaṃ  āvuso  brahmacariyaṃ  carāmi
na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
     {67.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama   vacanena   nandaṃ   bhikkhuṃ   āmantehi   satthā   taṃ  āvuso  nanda
āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā
yenāyasmā    nando   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   nandaṃ
etadavoca  satthā  taṃ  āvuso  nanda  āmantetīti  .  evamāvusoti kho
āyasmā   nando  tassa  bhikkhuno  paṭissutvā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   nandaṃ   bhagavā   etadavoca  saccaṃ  kira  tvaṃ
nanda   sambahulānaṃ   bhikkhūnaṃ   evaṃ   ārocesi  anabhirato  ahaṃ  āvuso
@Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.
.pe.   Hīnāyāvattissāmīti   .   evaṃ   bhanteti   .  kissa  pana  tvaṃ
nanda    anabhirato    brahmacariyaṃ    carasi    na    sakkosi   brahmacariyaṃ
sandhāretuṃ   sikkhaṃ  paccakkhāya  hīnāyāvattissasīti  .  sākiyānī  mama  1-
bhante    janapadakalyāṇī    gharā    nikkhamantassa    2-   upaḍḍhullikhitehi
kesehi    apaloketvā    maṃ    etadavoca    tuvaṭaṃ   kho   ayyaputta
āgaccheyyāsīti   so   kho   ahaṃ   bhante  taṃ  anussaramāno  anabhirato
brahmacariyaṃ  carāmi  na  sakkomi  brahmacariyaṃ  sandhāretuṃ  sikkhaṃ  paccakkhāya
hīnāyāvattissāmīti   .   atha   kho   bhagavā  āyasmantaṃ  nandaṃ  bāhāya
gahetvā   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ
pasāreyya   pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   jetavane
antarahito devesu tāvatiṃsesu pāturahosi.



             The Pali Tipitaka in Roman Character Volume 25 page 103-104. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :