ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page103.

[67] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ 1- ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {67.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena nandaṃ bhikkhuṃ āmantehi satthā taṃ āvuso nanda āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami upasaṅkamitvā āyasmantaṃ nandaṃ etadavoca satthā taṃ āvuso nanda āmantetīti . evamāvusoti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca saccaṃ kira tvaṃ nanda sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso @Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.

--------------------------------------------------------------------------------------------- page104.

.pe. Hīnāyāvattissāmīti . evaṃ bhanteti . kissa pana tvaṃ nanda anabhirato brahmacariyaṃ carasi na sakkosi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasīti . sākiyānī mama 1- bhante janapadakalyāṇī gharā nikkhamantassa 2- upaḍḍhullikhitehi kesehi apaloketvā maṃ etadavoca tuvaṭaṃ kho ayyaputta āgaccheyyāsīti so kho ahaṃ bhante taṃ anussaramāno anabhirato brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti . atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. [68] Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapadāni . Atha 3- kho bhagavā āyasmantaṃ nandaṃ āmantesi passasi no tvaṃ nanda imāni pañca accharāsatāni kakuṭapadānīti . evaṃ bhanteti . Taṃ 4- kiṃ maññasi nanda katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni kakuṭapadānīti . seyyathāpi bhante paluṭṭhamakkaṭī kaṇṇanāsacchinnā evameva kho bhante sākiyānī janapadakalyāṇī @Footnote: 1 Po. Ma. Yu. maṃ . 2 Yu. nikkhamantaṃ . 3 Yu. tena kho . 4 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page105.

Imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na 1- upeti kalabhāgampi na upeti upanidhimpi na upeti 2- atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cāti . abhirama nanda abhirama nanda ahante pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti . Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-. {68.1} Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ devesu tāvatiṃsesu antarahito jetavane pāturahosi . assosuṃ kho bhikkhū āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti. [69] Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ bhatakavādena ca upakkitavādena 5- ca samudācaranti bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti . atha kho āyasmā @Footnote: 1 Ma. sabbavāresu noti dissati . 2 Sī. Yu. ayaṃ pāṭho natthi . 3 Ma. bhagavati. @4 Po. brahmacariyanti . 5 Po. Ma. Yu. upakkitakavādena.

--------------------------------------------------------------------------------------------- page106.

Nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitavādena ca aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto 1- na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā nando arahataṃ ahosi. [70] Atha kho aññatarā devatā abhikkantāya 2- rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ avivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . bhagavatopi ñāṇaṃ udapādi nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā @Footnote: 1 Yu. visārado . 2 Yu. atikkantāya.

--------------------------------------------------------------------------------------------- page107.

Nando bhagavantaṃ etadavoca yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavāti . mayāpi kho te nanda cetasā ceto paricca vidito nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti devatāpi me etamatthaṃ ārocesi āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti yadeva kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ athāhaṃ mutto etasmā paṭissavāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa tiṇṇo 1- kāmapaṅko maddito kāmakaṇṭako mohakkhayaṃ anuppatto sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 103-107. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=67&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=67&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=67&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=67&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3949              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3949              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :