ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [71]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
yasojappamukhāni     pañcamattāni    bhikkhusatāni    sāvatthiṃ    anuppattāni
honti  bhagavantaṃ  dassanāya  .  te  2-  ca  āgantukā bhikkhū nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni        paṭisāmayamānā       uccāsaddā       mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko .  2 Po. yato ca. Ma. tedha kho.
Ahesuṃ   .   atha   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  ke
panete    ānanda    uccāsaddā    mahāsaddā    kevaṭṭā    maññe
macchavilopeti   1-   .   etāni   bhante  yasojappamukhāni  pañcamattāni
bhikkhusatāni   sāvatthiṃ   anuppattāni   bhagavantaṃ   dassanāya   te  2-  ca
āgantukā    bhikkhū    nevāsikehi    bhikkhūhi    saddhiṃ   paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā    mahāsaddāti    .    tenahānanda   mama   vacanena   te
bhikkhū āmantehi satthā āyasmante āmantetīti.
     {71.1}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
te   bhikkhū   bhagavā   etadavoca   kinnu   tumhe  bhikkhave  uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilopeti.



             The Pali Tipitaka in Roman Character Volume 25 page 107-108. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=71&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=71&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=71&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=71&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :