ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [75]   Tena   kho  pana  samayena  bhagavā  āneñjena  samādhinā
@Footnote: 1 Ma. Yu. evameva .  2 Yu. āmantesi .  3 Po. Ma. Yu. pāturahesuṃ.

--------------------------------------------------------------------------------------------- page111.

Nisinno hoti . atha kho tesaṃ bhikkhūnaṃ etadahosi katamena nu kho bhagavā vihārena etarahi viharatīti . atha kho tesaṃ bhikkhūnaṃ etadahosi āneñjena kho bhagavā vihārena etarahi viharatīti . Sabbeva āneñjena samādhinā nisīdiṃsu . atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ 1- katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi. {75.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti . dutiyampi kho bhagavā tuṇhī ahosi. {75.2} Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto aruṇo nandimukhī ratti ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā @Footnote: 1 Po. Yu. cīvaraṃ . 2 Yu. uddhate . 3 Po. Yu. cuddhato.

--------------------------------------------------------------------------------------------- page112.

Āgantukehi bhikkhūhīti . atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi sace kho tvaṃ ānanda jāneyyāsi ettakampi te na paṭibhāseyya ahañcānanda imāni ca pañcabhikkhusatāni sabbeva āneñjasamādhinā nisinnāti 1- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa jito kāmakaṇṭako akkoso ca vadho ca bandhanañca pabbato 2- viya so ṭhito anejo sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 110-112. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=75&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=75&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=75&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=75&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=75              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :