ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[100] |100.134| 3 Naggā dubbaṇṇarūpāsi   kīsā dhamanisaṇṭhitā
@Footnote: 1 Ma. kenāsi .  2 Ma. bhuñjāmi .  3 Ma. ayaṃ pāṭho natthi.
                        Upphāsuḷike kīsike        kā nu tvaṃ idha tiṭṭhasīti.
           |100.135| Sāhaṃ mattā tuvaṃ tissā   sapattī 1- te pure ahuṃ
                         pāpakammaṃ karitvāna            petalokaṃ ito gatāti.
            |100.136| Kinnu kāyena vācāya    manasā dukkaṭaṃ kataṃ
                         kissa kammavipākena            petalokaṃ ito gatāti.
           |100.137| Caṇḍī ca pharusā cāsiṃ      issukī maccharī saṭhā 2-
                         tāhaṃ duruttaṃ vatvāna            petalokaṃ ito gatāti.
            |100.138| Saccaṃ 3- ahaṃpi jānāmi  yathā tvaṃ caṇḍikā ahu
                         aññañca kho taṃ pucchāmi     kenāsi paṃsukuṭṭhitā 4-.
              |100.139| Sīsaṃ nahātā tuvaṃ āsi  sucivatthā alaṅkatā
                           ahañca kho [5]- adhimattaṃ   samalaṅkatarā 6- tayā
             |100.140| tassā me pekkhamānāya   sāmikena samantayi
                           tato me issā vipulā        kodho me samajāyatha
              |100.141| tato paṃsuṃ gahetvāna   paṃsunā taṃ vikīrihaṃ 7-
                            tassa kammavipākena        tenamhi paṃsukuṭṭhitāti 4-.
               |100.142| Saccaṃ ahaṃpi jānāmi  paṃsunā maṃ tvaṃ okiri
                           aññañca kho taṃ pucchāmi kena khajjāsi kacchuyāti.
              |100.143| Bhesajjahārī ubhayo    vanantaṃ agamimhase
                              tvaṃ ca bhesajjamāhāri    ahañca kapikacchuno
                |100.144| tassā tyājānamānāya   seyyaṃ tyāhaṃ samokiri 8-
@Footnote: 1 Yu. sapatī .  2 Sī. saṭhī .  3 Sī. Yu. sabbaṃ .pe.  4 Ma. paṃsukunthitāti.
@[5] Sī. Yu. taṃ .  6 Ma. samalaṅkatatarā .  7 Ma. hi okiriṃ .  8 Ma. samokiriṃ.
                        Tassa kammavipākena              tena khajjāmi kacchuyāti.
      |100.145| Saccaṃ ahaṃpi jānāmi             seyyaṃ me tvaṃ samokiri
                      aññañca kho taṃ pucchāmi         kenāsi naggiyā tuvanti.
      |100.146| Sahāyānaṃ samayo āsi         ñātīnaṃ samitiṃ ahu
                      tavañca āmantitā āsi          sasāmī 1- no ca kho ahaṃ
      |100.147| tassā tyājānamānāya      dussaṃ tyāhaṃ apānudiṃ
                      tassa kammavipākena                tenamhi naggiyā ahanti.
      |100.148| Saccaṃ ahaṃpi jānāmi             dussaṃ me tvaṃ apānudi
                      aññañca kho taṃ pucchāmi        kenāsi gūthagandhinīti.
      |100.149| Tava gandhañca mālañca         paccagghañca vilepanaṃ
                      gūthakūpe adhāresiṃ 2-               taṃ pāpaṃ pakataṃ mayā
                      tassa kammavipākena               tenamhi gūthagandhinīti.
      |100.150| Saccaṃ ahaṃpi jānāmi             taṃ pāpaṃ pakataṃ tayā
                      aññañca kho taṃ pucchāmi        kenāsi duggatā tuvanti.
      |100.151| Ubhinnaṃ samakaṃ āsi              yaṃ gehe vijjate dhanaṃ
                      santesu deyyadhammesu             dīpaṃ nākāsimattano
                      tassa kammavipākena               tenamhi duggatā ahanti.
      |100.152| Tadeva maṃ tvaṃ avaca                pāpakammaṃ nisevasi
                      na hi pāpehi kammehi             sulabhā hosi suggatiṃ 3-
      |100.153| vāmato maṃ tvaṃ  paccesi         athopi maṃ ussuyyati 4-
@Footnote: 1 Ma. sasāminī .  2 Sī. Yu. atāresiṃ .  3 Ma. hoti suggatīti .  4 Ma. usūyasi.
                        Passa pāpānaṃ kammānaṃ         vipāko hoti yādiso.
      |100.154| Te gharadāsiyo 1- āsuṃ        tānevābharaṇānime
                      te aññe parivārenti            na bhogā honti sassatā
      |100.155| idāni bhūtassa pitā            āpaṇā gehamehiti
                       appeva te dade kiñci           mā su tāva ito gatā 2-.
      |100.156| Naggā dubbaṇṇarūpāmhi    kīsā dhamanisaṇṭhitā
                      kopīnaṃ etaṃ itthīnaṃ                 mā maṃ bhūtapitāddasa.
      |100.157| Handa kiṃ [3]- tyāhaṃ 4- dammi   kiṃ vā ca te 5- karomahaṃ
                            yena tvaṃ sukhitā assa        sabbakāmasamiddhinī.
      |100.158| Cattāro bhikkhū saṅghato         cattāro pana puggalā
                        aṭṭha bhikkhū bhojayitvā           mama dakkhiṇamādisi
                        tadāhaṃ sukhitā hessaṃ             sabbakāmasamiddhinī.
      |100.159| Sādhūti sā paṭisutvā            bhojayitvā aṭṭha bhikkhavo
                     vatthehicchādayitvāna              tassā dakkhiṇamādisi.
      |100.160| Samanantarānudiṭṭhe             vipāko upapajjatha
                      bhojanacchādanapānīyaṃ              dakkhiṇāya idaṃ phalaṃ
      |100.161| tato suddhā sucivasanā          kāsikuttamadhārinī
                      vicittavatthābharaṇā                 sapattiṃ 6- upasaṅkami.
      |100.162| Abhikkantena vaṇṇena     yā tvaṃ tiṭṭhati devate
@Footnote: 1 Ma. te gharā tā ca dāsiyo .  2 Ma. Yu. agā .  3 Ma. vā .  4 Yu. kintāhaṃ.
@5 Ma. kiṃ vā tedha ... .  6 Yu. sapatiṃ.
                       Obhāsentī disā sabbā        osadhī viya tārakā
      |100.163| kena tetādiso vaṇṇo        kena te idhamijjhati
                      uppajjanti ca te bhogā          ye keci manaso piyā
      |100.164| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evaṃ jalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
      |100.165| Ahaṃ mattā tuvaṃ tissā    sapattī te pure ahuṃ
                       pāpakammaṃ karitvāna        petalokaṃ ito gatā
      |100.166| tava dānena dinnena 1-  modāmi akutobhayā.
                      Ciraṃ jīvāhi bhagini               saha sabbehi ñātibhi
                      asokaṃ virajaṃ ṭhānaṃ              āvāsaṃ vasavattīnaṃ
      |100.167| idha dhammaṃ caritvāna        dānaṃ datvāna sobhaṇe.
                       Vineyya maccheramalaṃ samūlaṃ
                       aninditā saggamupesi 2- ṭhānanti.
                      Mattāpetivatthu tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 174-178. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=100&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=100&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=100&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=100&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1955              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1955              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :