ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page59.

[34] |34.406| 6 Daddallamānā vaṇṇena yasassā ca yasassinī sabbe deve tāvatiṃse vaṇṇena atirocasi |34.407| dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ kasmā kāyā nu āgamma nāmena bhāsase mamanti. |34.408| Ahaṃ bhadde subhaddāsiṃ pubbe mānusake bhave sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhakā |34.409| sāhaṃ kāyassa bhedāya vippamuttā tato cutā nimmānaratīdevānaṃ upapannā sahabyatanti. |34.410| Pahūtakatakalyāṇā te deve yanti pāṇino yesaṃ tvaṃ kittayissasi subhadde jātimattano |34.411| kathaṃ tvaṃ kena vaṇṇena kena vā anusāsitā kīdiseneva dānena subbatena yasassinī |34.412| yasaṃ etādisaṃ pattā visesaṃ vipulamajjhagā devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti). |34.413| Aṭṭheva piṇḍapātāni yaṃ dānaṃ adadaṃ pure dakkhiṇeyyassa saṅghassa pasannā sakehi pāṇihi |34.414| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. |34.415| Ahaṃ tayā bahutare bhikkhū saññate brahmacārino tappesiṃ annapānena pasannā sakehi pāṇihi

--------------------------------------------------------------------------------------------- page60.

|34.416| Tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulamajjhagā devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti). |34.417| Manobhāvanīyo bhikkhu sandiṭṭho me pure ahu tāhaṃ bhattena nimantesiṃ revataṃ attanaṭṭhamaṃ |34.418| so me atthapurekkhāro anukampāya revato saṅghe dehīti maṃ avoca tassāhaṃ vacanaṃ kariṃ |34.419| sā dakkhiṇā saṅghagatā appameyyā patiṭṭhitā puggalesu tayā dinnaṃ na taṃ tava mahapphalanti. |34.420| Idānevāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā saṅghe dānaṃ dassāmihaṃ appamattā punappunanti. |34.421| Kā esā devatā bhadde tayā mantayate saha sabbe deve tāvatiṃse vaṇṇena atirocati (iti). |34.422| Manussabhūtā devinda pubbe mānusake bhave sahabhariyā ca me āsi bhaginī ca kaniṭṭhakā 1- saṅghe dānāni datvāna katapuññā virocati (iti). |34.423| Dhammena pubbe bhaginī tayā bhadde virocasi yaṃ saṅghasmiṃ appameyye patiṭṭhāpesi dakkhiṇaṃ |34.424| pucchito hi mayā buddho gijjhakūṭasmiṃ pabbate @Footnote: 1 Ma. yu kaniṭṭhikā.

--------------------------------------------------------------------------------------------- page61.

Vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ |34.425| yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karontaṃ 1- opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ |34.426| taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ |34.427| cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito |34.428| yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karontaṃ 1- opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ |34.429| eso hi saṅgho vipulo mahaggato esappameyyo udadhīva sāgaro ete hi seṭṭhā naraviriyasāvakā pabhaṅkarā dhammakathaṃ udīrayanti |34.430| tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅghamuddissa dadanti dānaṃ sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūhi vaṇṇitā |34.431| etādisaṃ puññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ @Footnote: 1 karotantipi dissati.

--------------------------------------------------------------------------------------------- page62.

Aninditā saggamupenti ṭhānanti. Daddallavimānaṃ chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 59-62. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=34&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=34&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=34&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3557              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3557              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :