ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                      Therīgāthāya tiṃsanipāto
     [472] |472.367| 1 Jīvakambavanaṃ rammaṃ   gacchantiṃ bhikkhuniṃ subhaṃ
                       dhuttako sannivāresi             tamenaṃ abravī subhā.
    |472.368| Kiṃ te aparādhitaṃ mayā            yaṃ maṃ ovadiyānutiṭṭhasi 1-
                       na hi pabbajitāya āvuso     puriso samphusanāya kappati.
    |472.369| Garuke mama satthu sāsane       yā sikkhā sugatena desitā
                      parisuddhapadaṃ anaṅgaṇaṃ         kiṃ maṃ ovadiyānutiṭṭhasi 1-.
   |472.370| Āvilacitto anāvilaṃ            sarajo vītarajaṃ anaṅgaṇaṃ
                       sabbattha vimuttamānasaṃ         kiṃ maṃ ovadiyānutiṭṭhasi 1-.
    |472.371| Daharā ca apāpikā cāsi      kinte pabbajjā karissati
                     nikkhipa kāsāyacīvaraṃ ehi       ramāmase 2- supupphite vane.
    |472.372| Madhurañca pavanti sabbaso     kusumarajena samuṭṭhitā dumā
                       paṭhamavasanto sukho utu ehi    ramāmase 2- supupphite vane.
    |472.373| Kusumitasikharā ca pādapā       abhigajjantiva māluteritā
                       kā tuyhaṃ rati bhavissati          yadi ekā vanamogāhissasi.
    |472.374| Vāḷamigasaṅghasevitaṃ              kuñjaramattakareṇuloḷitaṃ
                       asahāyikā gantumicchasi        rahitaṃ bhīsanakaṃ mahāvanaṃ.
    |472.375| Tapanīyakatāva dhītikā            vicarasi cittaratheva 3- accharā
@Footnote: 1 Ma. Yu. ovariyāna tiṭṭhasi. 2 Ma. ramāma. 3 Ma. cittalateva.
                        Kāsikasukhumehi vagguhi          sobhasi nivasanehinopame.
    |472.376| Ahaṃ tava vasānugo siyaṃ          yadi viharemase kānanantare
                        na hi matthi tayā piyataro      pāṇo kinnarimandalocane.
    |472.377| Yadi me vacanaṃ karissasi          sukhitā ehi agāramāvasa
                       pāsādanivātavāsinī           parikammante karontu nāriyo.
    |472.378| Kāsikasukhumāni dhārassu 1-   abhiropehi ca mālavaṇṇakaṃ
                       kañcanamaṇimuttakaṃ bahuṃ        vividhaṃ ābharaṇaṃ karomi te.
    |472.379| Sudhotarajapacchadaṃ subhaṃ            goṇakatūlikasanthataṃ navaṃ
                        abhirūhi sayanaṃ mahārahaṃ     candanamaṇḍitaṃ sāragandhikaṃ.
    |472.380| Uppalaṃ ca udakato 2- ubbhataṃ   yathā yaṃ amanussasevitaṃ
                    evaṃ tuvaṃ brahmacārini         sakesu aṅgesu jaraṃ gamissasi.
    |472.381| Kinte idha sārasammataṃ         kuṇapapūramhi susānavaḍḍhane
                       bhedanadhamme kaḷevare           yaṃ disvā vimano udikkhasi.
    |472.382| Akkhīni ca turiyāriva              kinnariyāriva pabbatantare
                       tava me nayanāni dakkhiya        bhiyyo kāmarati pavaḍḍhati.
    |472.383| Uppalasikharopamāni te        vimale hāṭakasannibhe mukhe
                       tava me nayanāni dakkhiya       bhiyyo kāmaguṇo pavaḍḍhati.
    |472.384| Api dūragatā saremhase        āyatapamhe visuddhadassane
@Footnote: 1 Ma. dhāraya. 2 Ma. uppalaṃ cudakā samuggataṃ yathātaṃ.
                       Na hi matthi tayā piyatarā       nayanā kinnarimandalocane.
    |472.385| Apathena payātumicchasi          candaṃ kīḷanakaṃ gavesasi
                    sineruṃ 1- laṅghetumicchasi    yo tvaṃ buddhasutaṃ patthesi 2-.
    |472.386| Natthi hi loke sadevake         rāgo yatthapi dāni me siyā
                       napi naṃ jānāmi kīriso          atha maggena hato samūlako.
    |472.387| Iṅghāḷakhuyāva ujjhito        visapattoriva aggato 3- kato
                        napi naṃ passāmi kīriso         atha maggena hato samūlako.
    |472.388| Yassā siyā apaccavekkhitaṃ    satthā vā anusāsito siyā
                       tvaṃ tādisikaṃ palobhaya           jānantiṃ so imaṃ vihaññasi.
    |472.389| Mayhaṃ hi akkuṭṭhavandite   sukhadukkhe ca sati upaṭṭhitā
                    saṅkhatamasubhanti jāniya    sabbattheva mano na limpati.
    |472.390| Sāhaṃ sugatassa sāvikā     maggaṭṭhaṅgikayānayāyinī
                   uddhaṭasallā anāsavā        suññāgāragatā ramāmihaṃ.
    |472.391| Diṭṭhā hi mayā sucittitā  sombhā dārukacillakāni vā
                       tantīhi ca khīlakehi ca      vinibaddhā vividhaṃ panaccitā.
    |472.392| Tamhuddhaṭe tantikhīlake        vissaṭṭhe vikale paripakkate
                       avinde khaṇḍaso kate          kimhi tattha manaṃ nivesaye.
    |472.393| Tathūpamaṃ dehakāni maṃ tehi      dhammehi vinā na vattanti
@Footnote: 1 Ma. Yu. meruṃ. 2 Yu. maggayasi. 3 Ma. aggito.
                       Dhammehi vinā na vattanti      kimhi tattha manaṃ nivesaye.
    |472.394| Yathā haritālena makkhitaṃ        addasa cittikaṃ bhittiyā kataṃ
                       tamhi te viparītadassanaṃ    paññā 1- mānusikā niratthikā.
    |472.395| Māyaṃ viya aggato kataṃ           supinanteva suvaṇṇapādapaṃ
                       upadhāvasi andha rittakaṃ          janamajjheriva rupparūpakaṃ.
    |472.396| Vaṭṭaniriva koṭarohitā          majjhe bubbuḷakā saassukā
                    pīḷakoḷikā cettha jāyati   vividhā cakkhuvidhā va 2- maṇḍitā.
   |472.397| Upādiya 3- cārudassanā      na ca pajjittha alaggamānasā 4-
                       handa te cakkhuṃ harassu taṃ        tassa narassa adāsi tāvade.
    |472.398| Tassa ca viramāsi tāvade        rāgo tattha khamāpayi  ca naṃ
                       sotthi siyā brahmacārini      na puno edisakaṃ bhavissata.
    |472.399| Āhaniya 5- edisaṃ janaṃ        aggiṃ pajjalitaṃva liṅgiya
                   gaṇhissaṃ āsīvisaṃ 6- viya   api nu sotthi siyā khamehi no.
    |472.400| Muttā ca tato sā bhikkhunī   agami buddhavarassa santikaṃ
                   passiya varapuññalakkhaṇaṃ   cakkhu āsi yathāpurāṇakanti.
                                             Subhā jīvakambavanikā.
                                               Tiṃsanipāto samatto.
                                                   ------------
@Footnote: 1 Po. Ma. saññā mānusikā. 2 Ma. Yu. ca piṇḍitā. 3 Ma. Yu. uppāṭiya.
@4 Ma. Yu. asaṅgamānasā. 5 Ma. āsādiya. 6 Ma. gaṇhiya āsīvisaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 490-493. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=472&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=472&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=472&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=472&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=472              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6632              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6632              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :